SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [४६६ ], वि० भा० गाथा [-] भाष्यं [११४... ], मूल [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः तहयमवचं भला कहए नाहं ततो पिडवयंसो । दक्खिणचावाल सुवन्नवालुया कंटए वत्थं ॥ ४६६ ॥ तृतीयं पुनः पदमवाच्यं तत् तस्यैव भार्या कथयिष्यति, नाहं, सा कथितवती, ततो भगवान् निर्गतः, ततः पितृवयस्यो दक्षिणचावालात् सन्निवेशादुत्तरचावालं प्रति प्रस्थितस्य भगवतो वस्त्रं सुवर्णवालुकाया नद्याः पुलिनं कण्टके लग्नं गृहीतवान् ॥ ताहे सामी उत्तरबाचालं वच्चइ, तत्थ अंतरा कनकखलं नाम आसमपदं, तत्थ दो पंधा-उज्जुगो वंको य, जो सो उज्जुमो सो कणकखलमज्झेणं वचइ, वंको परिहरंतो, सामी उज्जुगेण पहावितो, गोवालेहिं वारितो देवजगा ! मा एएण मग्गेण गच्छह, एत्थ दिट्ठीविसो सप्पो अच्छइ, सामी जाणइ-जहा स भवितो संबुज्झिहि, ताहे गतो, गंतूण जक्खघरमंडवियाए पडिमं ठितो, सो पुण सप्पो को पुवभवे आसि १, भण्णइ-खमगो, पारणगे खुड्डुएण समं वासियभत्तस्स गतो, तेण मंडुकिया विराहिया, सो खुड्डएण पडिचोइतो, ताहे सो अन्नं मतेल्लियं दरिसे, भणइ - इमावि मए मारिया १, जातो लोएण मारियातो तातो सवातो दरिसेइ, ताहे खुडुएण नायं वियाले आलोहिह, सो वियाले आव रसग आलोयणाए आलोइता निविट्ठो, खुडुगो चिंतेइ नूणं से विस्सरियं, ताहे संभारियं, रुट्ठो खुड्डुगस्स आहणामित्ति उद्धारतो, तत्थ खंभे आवडितो मतो, विराहियसामन्नो जोइसिएस स्ववन्नो, ततो चुतो कणगखले पंचण्डं तावससयाण कुलबइस्स भारियाए तावसीए उयरे आगतो, दारगो जातो, तत्थ से कोसिउत्ति नामं कथं, सो अईवपुवभवसहावेण चंडकोवो, तत्थ य अन्नेऽवि अत्थि कोसिया, ततो तस्स चंडकोसिउति नामं कथं, सो य कुलवती मतो, पच्छा सो For Peace & Personal Use Only ~ 269~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy