SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१४२], विभा गाथा [१५३५], भाष्यं H, मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्राक उपोद्घात-पायथा भूमेर्याप्पस्य, तथा मिश्रात् सचित्तस्य यथा देहात्कृमेर, देहस्य मिश्रता तद्गतकेशनखाद्यवयवानामचिचत्वात् शेषखा निर्गमनियुक्ति सचित्तत्वात् , मिश्रान्मिश्रस्य यथा खीदेहादूगर्भस्य, मिश्रादचित्तस्य यथा देहाद्विष्ठाया, उकंच-"पभको सचित्तातो स्वरूपं भूमेरंकुरपयंगवफाई। किमिगन्भसोणियाई मीसातो थीसरीरातो ॥१॥" (वि.१५३५) अचिचात्सचिचस्व यथा काष्ठा- गा. १४२ ॥१५॥ स्कृमिकस्य, अचित्तान्मिश्रस्य यथा काष्ठाद् घुणकस्य, तस्य मिश्रता पक्षाघवयवानामचित्तत्वाद्, अचिचादचित्तस्य यथा काष्ठात् धुणचूर्णस्य, अथवाऽत्र चतुभङ्गिका, तद्यथा-द्रव्यात् द्रव्यस्य द्रव्याणां वा द्रव्येभ्यो वा द्रव्यस्थ द्रव्याणामिति, तत्र द्रव्यात् द्रव्यस्य यथा एकस्माद्रूपकात् कलान्तरप्रयुक्तादेकस्य रूपकस्य विनिर्गमः, आह च पूर्णिकृत-"दबतो दवस्सा जहा रूवातो पउत्तातो रूवतो चेव जातो" इति, द्रव्यात् द्रव्याणां वा यथा एकस्मादेव रूपकात् कलान्तरप्रयुक्तात प्रभूत-II कालातिक्रमेण प्रभूतानां रूपकाणां सम्भवः, द्रव्येभ्यो द्रव्यस्य यथा प्रभूतेभ्यो रूपकेभ्यः कलान्तरप्रयुक्तेम्यः स्वल्पदिनमध्ये एकस्य रूपकस्य सम्भवः, द्रव्येभ्यो द्रव्याणां यथा प्रभूतेभ्यो रूपकेभ्यः कलान्तरप्रयुक्तभ्यः प्रभूतकालातिक्रमेण प्रभूतानां 5 रूपकाणां सम्भवः, तथा क्षेत्रात् क्षेत्रस्य वा निर्गमः क्षेत्रनिर्गमः, तत्र क्षेत्राद्विनिर्गमो यथा अधोलोकक्षेत्राद्विनिर्गत्य जीवस्तिनायग्लोके समागत इत्यादि, क्षेत्रस्य विनिर्गमो यथा राजकुलालब्धममुकं क्षेत्रमिति, कालात्कालस्य वा निर्गमः कालनिर्गमः, तत्र कालान्निर्गमो यथा दुर्भिक्षानिस्तरणं, यदिवा बालकालाद्विनिर्गतो देवदत्त इति, कालस्य विनिर्गमो यथा वसन्तस्य ॥१५१॥ सम्पति निर्गम इति, निर्गमो नाम उत्पादः, अथवा कालो द्रव्यधों वर्चनारूपत्वाचस्व निर्गमो द्रव्यात् । तथा भावाझावस्य वा निम्मो भावनिर्गमः, तत्र भावादिनिर्गमो यथा पुनलस्य वर्णादिविशेषात् जीवख वा क्रोधादिपरिणामा दीप अनुक्रम JanEdication income ForFive Persanamory iwsansliterary.com ~26~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy