SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [ ४५९ ४६० ], वि० भा० गाथा [-] भाष्यं [१०१-१०४], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] “आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः खा.स. ४५ Jan Education in गणा' देवसङ्घाताः चशब्दस्य व्यवहितः सम्बन्धः, स च दर्शविष्यते, कुसुमानि शुक्लादिपञ्चवर्णानि मुञ्चन्तः तथा दुन्दुभींश्च ताडयन्तो, गच्छन्ति इति क्रियाध्याहारः, तैरेवं गच्छद्भिर्देवैः समन्ततः- सर्वासु दिक्षु विदिक्षु च सर्व गगनमवस्तृतं व्याप्तम् ॥ वणसंडोव कुसुमितो पउमसरोवा जहा सरयकाले । सोहइ कुसुमभरेणं इप गयणतलं सुरगुणेहिं ॥ १०१ भा. ॥ बनखण्ड इव कुधुमितः, पद्मसरो वा यथा शररकाले शोभते कुसुमभरेण-पुष्पसमूहेनेति, एवं गगनतलं शोभते सुरगणैः । सिद्धत्थवर्ण व जहा असणवणं सणवणं असोगयणं । चूपवणं व कुसुमियं इय गयणलं सुरगणेहिं ।। १०२ भा. ।। सिद्धार्थकवनमिव यथा असनवनं, असना-बीजकाः, सणवनमशोकवनं चूतवनं या कुसुमितमिति, एवं गगनतलं सुरगणैः शुशुभे । | अयसिवर्ण व कुसुमियं कणियारवणं व चंपगवणं वा । तिलगवणं द कुसुमियं इय गयणवलं सुरगणेहिं ॥ १०३ भा. ।। अतसीवनं वा यथा कुसुमित, अतस्यो - मालव देवप्रसिद्धाः, कर्णिकारवनं वा चम्पकवनं वा तिलकवनं वा यथा कुसुमितमिति, एवं गगनतलं सुरगणैः शोभितम् । वरपड भेरिल्लरिड्दु हिसंखसहिएहि तूरेहिं । घरणियले गयणयले तूर बिनाओ परमरम्मो ॥ १०४ भा. ॥ परपटहमेरीझहरी दुन्दुभिशङ्खसहितैस्तूयैः करणभूतैः किं । परमितले गगनतले सूर्यनिनादः सूर्यनिर्घोषः परमरम्योऽभवत् । For Pivote & Personal Use Ony ~ 253~ sanlibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy