SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं , नियुक्ति: [४५९-४६०], विभा गाथा [-], भाष्यं [१००], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत नंच उपोदात- कलशो मत्स्ययुगं दर्पणश्च, तदनन्तरमालोकदर्शनीयानि क्रमेण पूर्णकलशभृङ्गारचामराणि, ततो गगनतलमनुलिखन्ती देववर्णन नियुको वातोद्भता महन्ती वैजयन्ती, तदनन्तरं विमलवैडूर्यमणिदण्डं प्रलम्वमानकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं निर्गमवर्णश्रीवीर- | विमलमातपत्रं, तदनन्तरं मणि कनकविचित्रं सपादपीठं सिंहासनं, तदनन्तरमष्टशतमारोहरहितानां वरतुरगाणां, तदनचरिते |न्तरमष्टशतं वरकुञ्जराणां, ततोऽनन्तरमष्टशतं सघण्टानां सपताकानां सनन्दीघोषाणामनेकपहरणावरणसंभृतानांडू रथानां, ततोऽष्टशतं वरपुरुषाणां, तदनन्तरं हयानीकं, तदनन्तरं गजानीकं, ततोऽप्यनन्तरं रथानीकं, ततः पदात्यनीकं, ।।२६४॥ तदनन्तरमाकाशतलमुल्लिखन् लघुपताकासहस्रपरिमण्डितो योजनसहस्रोच्छायो रत्नमयोऽतिमहान महेन्द्रध्वजः, तदनन्तरं । दाबहवः खड्गग्राहाः कुन्तग्राहाः पीठफलकपाहाः, तदनन्तरं हासकारका नर्मकारकाः कान्दपिका जयजयशब्दं प्रयुञ्जाना, तदनन्तरं बहब उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडंबिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहा बहवो देवा देव्यश्च स्वामिनः पुरतः पृष्ठतः पार्श्वतो व्यवस्थिताः सम्पस्थिताः, ततो देवरुह्यमाना भगवतः शिविका गच्छति, भगवतश्च पृष्ठतो हस्तिस्कन्धवरगतः सकोरण्टमास्यदाना प्रियमाणेन छत्रेण श्वेतवरचामराम्यां वीज्यमानश्चतुरङ्गिण्या सेनया परिकलितो नन्दिवर्द्धनोऽनुगच्छति ॥ कुसुमाणि पंचवण्णाणि मुंचंता दुंदुहीउ ताडता । देवगणा य पहहा समततो उच्छुयं गयणं ॥१०॥ भा० भगवति सिंहासनाधिरूढे शक्रेशानदेवराजाभ्यां वीज्यमाने दीक्षार्थ प्रचलति प्रदृष्टा भक्तिप्रमोदापूरितमनसो देव दीप अनुक्रम JanEdicatonireer ForFive Persanamory T wsannlionary.com ~252
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy