SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [४५९-४६०], वि भागाथा , भाष्यं [९२-९३], मूलं । गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: उपोदात- नियुक्ती प्रत श्रीवीरचरिते ॥२६२॥ यावच्च निष्क्रमणाभिषकोऽलङ्कारश्च क्रियमाणो वर्त्तते तावद्धरणितलं गगनतलं चागच्छद्भिर्गच्छद्भिश्च देवदेवीभिश्च निर- अभिनेकी न्तरं व्याप्तमुद्योतितं चावतिष्ठते, तत उक्तम्-'धरणियले गयणतले विजुजोओ कतो खिप्पं ॥ जाव य कुंडग्गामो'इत्यादि, तत एवं निष्क्रमणाभिषेकेणाभिषिक्त सर्वालङ्कारविभूषिते च भगवति नन्दिवर्द्धनराज्ञा उपदिष्टाः कौटुम्बिकपुरुषाः-अनेक-11 स्तम्भशतसन्निविष्टां मणिकनकविचित्रां पञ्चाशद्धनुरायामां पञ्चविंशतिधनुविस्तीर्णा षट्त्रिंशद्धनुरुच्चां चन्द्रप्रभाभिधानां शिविकामुपस्थापयतेति, तेऽपि तथैवोपस्थापयन्ति (एवं शक्रोऽपि शिबिकां कारयति) नवरं तस्याः प्रागुतविमानस्येव । वर्णको वकव्यः, केवलं सा शिविका तामेव नन्दिवर्द्धनकारितां शिविकां दिव्यानुभावतः प्रविष्टा, ततः सास्तीव सुन्दरतरा जाता, ततस्तस्यां शिविकायामुपस्थापितायां भगवान् सिंहासनादुस्थाय अलङ्कारसभातो विनिर्गच्छति, विनिगत्य यत्र चन्द्रप्रभा शिविका तत्रागच्छति, ततस्तां प्रदक्षिणीकृत्य समारोहति, आरुह्य च सिंहासनवरगतः पूर्वाभिमुखः। सन्निषण्णः । आह चचंदप्पभा य सीया उवणीया जम्ममरणमुक्कस्स । आसन्नमल्लदामा जलथलयं दिवकुसुमेहिं ।।९२॥ भा०॥ चन्द्रप्रभाभिधाना शिविका या उपनीता-आनीता, कस्येत्यत आह-जन्ममरणाभ्यां मुक्त इव मुक्तस्तस्य, बढ़ेंमानस्येत्यर्थः ॥ किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथा, तथा जलस्थलजैश्च दिव्यकुसुमैरर्चितेति | वाक्य शेषः ॥ संप्रति शिबिकाप्रमाणदर्शनार्थमाह | ॥२६॥ पंचासहआयामा घणूणि विच्छिपण पण्णवीसं तु । छत्तीसं उबिद्धा सीया चंदप्पभा भणिया॥१३॥ भा०॥ दीप अनुक्रम JanEducatani ~248
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy