SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आ.सू. ४२ Jan Educaton Iren “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-], निर्युक्तिः [ ४३७] वि० भा० गाथा [-] भाष्यं [ ४५] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः साम्प्रतमक्षरगमनिका, आदर्शकगृहे प्रवेशः, कस्य ? - 'भरहेचि भरतत्वं, प्राकृतशैल्या पायें सभी, तथा पतनं चाङ्गुलीयस्य बभूव, शेषाणां तु कटकादीनां मोचनमनुष्ठितं, ततः संवेगः सञ्जातः, तदुत्तरकालं ज्ञानमुत्पन्नमिंति, दीक्षा च तेन गृहीता, आदिशब्दान्निवृत्तश्चेत्यक्षरार्थः ॥ उक्तमानुषङ्गिकमिदानीं प्रकृतां मरीचिवक्तव्यतां 'पृच्छतां कथयती' त्वादिना प्रतिपादयति, तत्र -- पुच्छंताण कहेई उवद्विए देइ साहुणो सीसे । गेलन्नेऽपडियरणं कविला ! इत्यंपि इयंपि ॥ ४३७ ॥ गमनिका - पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान्, ग्लानत्वेऽप्रतिजागरणं, कपिल ! अत्रापि इहापि । भावार्थ:- स हि प्राग्वर्णितस्वरूपो मरीचिर्भगवति निर्वृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म्म जिनप्रणीतमेव, धर्म्माक्षिष्ठांश्च प्राणिनः उपस्थितान् ददाति साधुभ्यः शिष्यानिति, अन्यदा स ग्लानः संवृत्तः साधवोऽप्यसंयतत्वान्न प्रतिजाग्रति, स चिन्तयति-निष्ठितार्थाः खल्वेते, नासंयतस्य कुर्वन्ति, नापि ममैतान् कारयितुं युज्यते, तस्माउत्कंचन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्म्मशुश्रूषया तदन्तिकमागत इति कथिते साधुधम्मै स आह-यद्ययं मार्गः किमिति भवतैतदङ्गीकृतं ?, मरीचिराह - पापोऽहं 'लोए इंदिये 'त्यादि विभाषा पूर्ववत्, कपिलोऽपि कम्मोदयात् साधुधर्म्मानभिमुखः खल्वाह - तथापि किं भवद्दर्शने नास्त्येव धर्म्म इति १, मरीचिरपि प्रचुरकम्म खल्वयं न तीर्थकरोकं प्रतिपद्यते, वरं मे सहायः संवृत इति सञ्चिन्त्याह- 'कपिला एत्यंपित्ति अपिशब्दस्यैव कारार्थत्वान्निरुपपरि सत्वत्रैव-साधुमार्गे, 'इहइंपित्ति स्वल्पस्त्वत्रापि विद्यत इति मायार्थः । स क्षेत्रमाकर्ण्य वत्सकाश एव प्रवजिता, Far Pavoce & Personal Use Only ~ 217~ vanelibrary.org
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy