SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [४३६], वि०भा०गाथा , भाष्यं [४५...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: भरतख कैवल्यम् प्रत उपोदात-13 स्तूपशतं श्रावणां भरतः कारितवानिति, तथा चतुर्विंशतिश्चैव जिनगृहे-जिनायतने 'कासि चिकृतवान्, नियुकिः इत्याह-सर्वजिनानां प्रतिमाः, वर्णप्रमाणैर्निजैः, आरमीयैरिति गाथाः ॥ साम्प्रतं भरतवकव्यतानिवद्धां सङ्ग्रह- गाथां प्रतिपादयन्नाह॥२४६॥ आपसघरपवेसो भरहे पडणं च अंगुलीअस्स । सेसाणं उम्मुअणं संवेगो नाण दिक्खा य॥४३६ ॥ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-भगवतो निवाणं गयस्स आययणं कारावियं, भरहो अवज्झमागमओ, कालेण य अप्पसोगो जाओ, ताहे पुणरवि भोगे अँजि पवत्तो, एवं तस्स पंच पुवसयसहस्सा अतिर्कता भोगे मुंजतस्स, अह अन्नया कयाइ सवालंकारभूसिओ आदंसघरमतिगतो, तत्थ य सबंगिओ पुरिसो दीसइ, तस्स एवं पेच्छमाणस्स अंगुलेजयं पडियं, तं च तेण न नायं पडियं, एवं तस्स पलोयंतस्स जाहे अंगुली दिदिमि पडिया ताहे असोभतिया दिवा, ततो कडगंपि अवणेइ, एवं एकेकमवणेतेण सबमाभरणमवणीयं, ताहे अप्पाणं उच्चियपउम व पउमसरमसोभंत पेच्छिय संवेगावण्णो परिचिंतिउं पयत्तो-आगंतुगदबेहिं विभूसियं मे सरीरगंति, न सहावसुंदरं, एवं चिंतेतस्स अपुवकरणज्झाणमुवट्टियस्स केवलनाणं समुप्पन्नति । सक्के देविंदे देवराया आगओ भणति-दवलिंग पडिवजा आहे निक्खमणमहिमं करेमि, ततो तेण पंचमुढिओ लोओ कओ, देवरायाए रओहरणपडिग्गहादि उवकरणमुवणीयं, दसहि रायसहस्सेहिं समं पधइओ, सेसा णव चक्किणो सहस्सपरिवारा निक्खंता, सक्केणं वंदिओ, ताहे भगवं पुवसयसहस्सं केवलिपरियागं पारणिता परिनिव्वुडो। या आइच्चजसो सकेणाभिसिचो, एवमह पुरिसजुगाणि अभिसिचानि, रको भावार्थ: दीप अनुक्रम ॥२४६ ॥ Jan Eden ~216~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy