SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [३६२], वि०भा०गाथा , भाष्यं [३७...], मूलं F /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत र- दीप अनुक्रम उपोदात-सुगरावगाढत्वात् प्रमत्तत्वात् तच्छन्दाकर्णनोत्तरकालमेव केनाहं जित इति !, आ ज्ञात-कषायैः, तेभ्य एव वर्द्धते भय-18||अवगृहदानियुक्ति मित्यालोचनापूर्वक संवेग यातवानिति, अत्रान्तरे लोकवाहुल्यात् सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदि- नं शकी तवन्तः नेह ज्ञायते का श्रावकः? को वा नेतीति, लोकस्य प्रचुरत्वात् , आह भरत:-पृच्छापूर्वकं देयमिति, ततस्तान्त्स ॥२३५॥ वः वा. पृष्टवन्तस्ते-को भवान् !, श्रावकः, श्रावकाणां कति व्रतानि !, स आह-श्रावकाणां न सन्ति व्रतानि, किन्तु अस्माकं 8|| हाणा पञ्चाणुव्रतानि, कति । शिक्षाब्रतानि, ते उत्तवन्तः-सप्त शिक्षाब्रतानि, य एवंभूतास्ते राज्ञो निवेदिताः, स च काकणीरलेन तान् लाञ्छितवान्, पुनः षण्मासेन योग्या भवन्ति तानपि लाञ्छितवान्, पण्मासकालाननुयोगं कृतवान्, एवं ब्राह्मणाः सञ्जाता इति, ते च स्वसुतान् साधुभ्यो दत्तवन्तः, ते च प्रव्रज्यां चक्रुः, परीषहभीरवस्तु श्रावका एवासन्निति । इयं च भरतराज्यस्थितिः, आदित्ययशसस्तु काकणीरलं नासीत्, सुवर्णमयानि यज्ञोपवीतानि कृतवान् , महायशःप्रभृतयस्तु केचन रूप्यमयानि केचन विचित्रपट्टसूत्रमयानीत्येवं यज्ञोपवीतप्रसिद्धिः।। अमुमेवार्थ समोसरणेत्यादिगाथया प्रतिपादयति समुसरण भत्त उग्गह अंगुलि झय सक सावया अहिया। जेया बद्धइ कागिणिलंछण अणुसज्वणा अह ॥ ३६२॥ समवसरणं भगवतोऽष्टापदे खल्वासीत्, भकं भरतेनानीतं, तदग्रहणोन्माथिते सति भरते देवेशो भगवन्तमवग्रह पृष्टवान, भगवांश्च तस्मै प्रतिपादितवान्, 'अंगुलिय'त्ति भरतनृपतिना देवलोकनिवासिरूपपृच्छायां कृतायामिन्द्रेणालिदर्शिता, तत एवारम्य ध्वजोत्सवः प्रवृत्तः, 'सक्कति भरतनृपतिना किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽमिहित XXCCCC ॥२३५॥ ForPaves Poranaatmory M ainsannlinrary.org ~194
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy