SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [H] दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-२ अध्ययनं [-] निर्युक्तिः [३२३-३२७], वि० भा० गाथा [-] भाष्यं [४...] मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] “आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः भगवतः खल्वादितीर्थकरस्य पारणकविधिरुक्तः, सम्प्रति भगवतः प्रसंगतः शेषतीर्थकराणामजितस्वाम्यादीनां च येषु स्थानेषु प्रथमपारणकान्यासन् तान्यभिधित्सुराह— हत्थिंणडरं अयोज्ज्ञा सावत्थी चैव तह य साएयं । विजयपुर बम्हथलयं पाडलिसंयं पउमसंडं ॥ ३२३ ॥ सेयपुरं रिद्वपुरं सिद्धत्यपुरं महापुरं चैव । घन्नकर वद्धमाणं सोमणसं मंदिरं चैव ॥ ३२४ ॥ पुरं रायपुरं मिहिला रायगिहमेव बोद्धवं । वीरपुरं बारवई कोवकडं कोल्लुपग्गामो ॥ ३२५ ॥ भगवत ऋषभस्वामिनः प्रथमभिक्षास्थानं इस्तिनागपुरम्, अजितस्वामिनोऽयोध्या सम्भवनाथस्य श्रावस्ती अभिनन्द| तस्य साकेतं सुमतिनाथस्य विजयपुरं पद्मप्रभस्य ब्रह्मस्थलं सुपार्श्वस्य पाटलिखण्डं चन्द्रप्रभवामिनः पद्मखण्डं सुविधिस्वामिनः श्रेयःपुरं शीतलस्य रिष्ठपुरं श्रेयांसस्य सिद्धार्थपुरं वासुपूज्यस्य महापुरं विमलस्य धान्यकरं, अनन्तजितो बर्द्धमानं धर्म्मस्य सौमनसं शान्तिनाथस्य मन्दिरपुरं कुन्थुनाथस्य चक्रपुरम् अरनाथस्य राजपुरं महिस्वामिनो मिथिला | मुनिसुव्रतस्वामिनो राजगृहं नमिनाथस्य वीरपुरम् अरिष्ठने मेर्द्वारवती पार्श्वनाथस्य कोपकडं वर्द्धमानस्वामिनः कोलाकग्रामः ॥ एएस पढमभिक्खा लद्धातो जिणवरेहिं सङ्घेहिं । दिण्णाओं जेहिं पढमं तेसिं नामाणि बोच्छामि ॥ ३२६ ॥ एतेषु - हस्तिनागपुरादिषु स्थानेषु यथाक्रममृषभादिभिः सर्वैश्चतुर्विंशत्याऽपि प्रथमभिक्षा लब्धा, अधुना पुनर्वैर्भिक्षा प्रथमं भगवद्भचः प्रदत्ता तेषां नामानि यथाक्रमं वक्ष्ये । प्रतिज्ञातं निर्धाद्दयति सेस मंभवते सुरेंद्र य इंद्रदत्ते य । पउमे व सोमदेवे महिंद तह सोमदते प ॥ ३२७ ॥ Jan Education In For Peace & Personal Use Only •••• अत्र मूल संपादने गाथा क्रमांकने किञ्चित् स्खलना संभाव्यते, [... गाथा का सळंग क्रमांक ३४६ आना चाहिये, मगर यहा फिर से गाथा ३२३ लिखा है, जो क्रमांक इस प्रत के पृष्ठ २१३/१ पर पहेले हि हो चुका है ...] 177
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy