________________
आगम
(४०)
“आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [३४३-३४५], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
उपोदात- नियुक्तिः
प्रत
१२२६॥
माए पुचो जातो वयरनामो, रायसुयाइकमेण कणगनाभरुप्पनामपीठमहापीठा जाया, कणगनाभरुप्पनाभो बीयनामेण वज्रजा बाहुसुबाई, अहं पुण नगरे तत्धेव रायसुतो जातो, बालो चेव वइरनाभं समल्लीणो सारही सुजसो नाम, वरनाभेण श्रीमत्यो |सममणुपचइतो, भगवया य वइरसेणेण वइरनाभो भरहे पढमतित्ययरो उसभो नाम आदिवो कणगनाभो चक्कचट्टी सौधर्मे केभरहो इति, सेसं जहा पुर्व जाव सबढे देवा जाया, ततो चुया इहागया, मया य वइरसेणतित्थयरो एरिसेण नेवत्थेण शिवसारथी दिवोत्ति पपियामहलिंगदरिसणे पोराणीतो जाईतो सरियातो, विनायं च-अन्नपाणाई दायवं तवस्सीणं, तेसिं च तिण्णिवि सुविणाणमेतदेव फलं जं भयवतो भिक्खा दिन्ना, एयं च कहं सोऊण नरवइमाईहिं पहहमाणसेहिं सेजसो पूजितो, गया नियनियहाणं, सेज्जंसोवि जत्व ठितो भयवं पडिलाभितो ताणि पयाणि पाएहिं मा अक्कमिहामित्ति भनीए
तत्य रयणामयं पीढं करेइ, तिसंझं च पूएइ, पवदिवसे विसेसेण पूइऊण भुंजइ, लोगो पुच्छइ-किमेयं ।, सेज्जंसो है।भणइ-आइतिस्थयरमंडलं, ततो लोगेणवि जत्य जत्थ भयवं ठितो तत्थ तत्थ पीढं कर्य, कालेण य आइचपीढं
जायं । गाथाक्षरंगमनिका क्रियाध्याहारतः कार्या, यथा गजपुरं नगरमासीद, तत्र श्रेयांसः सोमयशसो राज्ञः पुत्रः, तेनेथुरसदानं भगवते प्रदत्तं, तत्रार्द्धत्रयोदशहिरण्यकोटी वसुधारा निपतिता, 'पीढ'मिति यत्र भगवता पारितं तत्र उत्पादयोर्मा कश्चिदाक्रमणं कादिति श्रेयांसेन मक्त्या रसमयं पीठं कारितं, गुरुपूजेति तदर्चनं कृतवान, अत्रान्तरे
॥२२६॥ भगवतस्तक्षशिलातले गमनं बभूक मगवत्प्रवृत्तिनियुक्तपुरुषस्तु बाहुबलिनिवेदनं कृतम्, एतच्चाग्रे भाववियते, वदेवं
CAST
दीप अनुक्रम
ForFive Persanamory
~1764