SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२४३-२४७], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: %%-- % प्रत % % सत्रांक -% बीरं अरिष्टनेमि पास मल्लिं च वासुपुजं च । एए मोत्तूण जिणे अवसेसा भासि रायाणो ॥ २४॥ रायकुलेसुवि जाया विसुद्धवंसेसु खत्तियकुलेसुंशन य इच्छियाभिसेया कुमारवासंमि पवइया ॥४४॥ संती कुंय य भरो अरहंता चेव चक्कवट्टी य । अवसेसा तिथपरा मंडलिया आसि रायाणो ॥ २४५॥ वीर-महावीरमरिष्टनेमि पार्श्वनाथं मलिं वासुपूज्यं च, एतान् सर्वसस्यया पश्च जिनान-तीर्घकृतो मुक्त्वा अवशेषासस्तीर्घकृतः-ऋषभस्वामिप्रभृतय आसन् राजानः, एते हि महावीरप्रभृतयः पञ्च तीर्थकृतो राजकुलेष्वपि विशुद्धवंशेषु क्षत्रियकुलेषु, राजकुलं हि किश्चिदक्षत्रियकुलमपि भवति, यथा नन्दराजकुलमत उक्त क्षत्रियकुलेषु जाता अपि, न ईप्सिताभिषेका-अभिलषितराज्याभिषेकाः, किन्तु कुमारवास एवं प्रव्रजिता:-प्रव्रज्यां प्रतिपेदिरे, येऽपि च राजान ऋषभस्वामिप्रभृतयस्तेष्यपि शान्तिः कुन्थुः अर एते अयोऽहन्तश्चक्रवर्तिनोऽभवन् , अवशेषाः पुनस्तीर्थकरा आसन् राजानो-माण्डलिकाः स्वस्वमण्डलमात्राधिपतयः, परित्यागद्वारानुपातिता तु गाथात्रयस्यैवं परिभावनीया-बक्कलक्षणं राम्यं परित्यज्य भगवन्तः प्रव्रजिता इति ॥गतं परित्यागद्वारम् , अधुना प्रत्येकद्धारमाहजाएगो भयवं वीरो पासो मल्ली य तिहि तिहि सएहिं । भयपि वासुपुज्जो छहिं पुरिससरहिं निक्खतो॥२४६॥ | उग्गाणं भोगाणं रायन्नाणं च खत्तियाणं च । चाउर्हि सहस्सेहुसभो सेसा उ सहस्सपरिवारा ॥ २४७॥ एको भगवान् बीरो-वर्द्धमानस्वामी प्रत्रजितः, पार्श्वनाथो भगवांश्च मल्लिखिभिः त्रिभिः शतैः सह, भगवानपि वासुपूज्यः पइनिः पुरुषश्चतैः सह निष्कान्त:-प्रवजितः । तथा समाणां भोजाना राजन्यानां क्षत्रिवाणांच, एतेषां विशेषः प्रागे N दीप अनुक्रम 6 CRe८२ and on ForFive Persanamory ~131
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy