SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२३४-२३६], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत 10 दीप अनुक्रम पोदात-18|कस्य प्रवज्यादिपर्यायः इत्येतद्वक्तव्यं, तथा अन्ते क्रिया अन्तक्रिया-निर्वाणलक्षणा सा कस्य केन तपसा , वाशब्दात्सं बोधन नियुक्तिकस्मिन् वा कियत्परिवारपरिवृतस्य चेति वक्तव्यम् ॥ सम्प्रति प्रथमद्वारप्रतिपादनार्थमाह दाद्वार को IN सव्वेऽवि सयंवुद्धा लोगंतियबोहिया य जीयंति । सवेर्सि परिचाओ संवच्छरियं महादाणं ॥ २३४॥ कान्तिका ॥२०२॥ रजाइयाओधि य पत्तेयं को व कित्तियसमग्गो। को कस्सुवही को वाऽणुण्णाओ केण सीसाणं ॥२३॥ श्व गा. | (ग्रन्था ८०००)सर्व एव तीर्थकृतः स्वयंबुद्धा वर्तन्ते, तथापि लोकान्तिकदेवानामियं स्थितिर्यदुत स्वयंबुद्धानपि भग-1 २३५-4 वतोबोधयन्ति, ततो जीतमिति-कल्प इतिकृत्वा लोकान्तिकदेवैर्बोधिताः सन्तो निष्कामन्ति। व्याख्यातं सम्बोधनाद्वारम् , अधुना परित्यागद्वारं व्याख्याति-सर्वेषां भगवतां परित्यागः सांवत्सरिकं महादानं वक्ष्यमाणलक्षणम् ॥ हा राज्यादित्यागोऽपि च परित्यागः, व्याख्यातं परित्यागद्वारं, प्रत्येकद्वारमाह-प्रत्येकमिति क एककः को वा किय समग्रो निष्क्रान्तः । उपधिद्वारमाह-कः कस्योपधिः? को वा केनानुज्ञातः शिष्याणामुपधिरिति । इदं च गाथाद्वयमपि समासव्याख्यारूपं, न च समासेनोकं मन्दमतयोऽवबुध्यन्ते, ततः प्रपञ्चेन विवरीषुः प्रथमद्वारमाह सारस्सय १ माइचा २ वण्ही ३ वरुणा य ४ गहतोया य५। तसिया ६अदाबाहा ७ अग्गिचा चेव८रिट्ठा य९॥२३६॥ ॥२०श्या सारस्वता मकारोऽलाक्षणिकः १ आदित्याः २ वइयः ३ वरुणाः ४ गतोयाः ५ चः समुच्चये तुषिता अव्यावाधा अग्नयःदएत एव संज्ञान्तरतोमरुतीऽप्यभिधीयन्ते, रिठाश्चेति तात्स्यात्तद्व्यपदेश'ब्रह्मलोकस्थरिष्ठप्रस्तटाधारा रिष्ठा इति, GANG JanEdication iralILLI For Five Porno saneliterary.com ... [ एकबार फ़िर याद कर लेते है की हारिभद्रिया वृत्ति और मलयगिरिया वृत्ति के सम्पादनमे किसी भी कारण से नियुक्तिक्रम अलग अलग चल र रहे है, यहां भाष्यगाथा की गिनती नियुक्तिगाथामे हुइ है इसीलिए यहां गाथा २३६ है ,उस गाथा का क्रम हारिभद्रिया-वृत्तिमे २१४ है । ~128~
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy