SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-२ अध्ययनं H, नियुक्ति: [२३०-२३३], विभा गाथा , भाष्यं [४...], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] “आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत * सत्रांक CASC कियत्परिवारो निष्कान्त इति वाच्यं, तथा 'उपधा'विति उपधिविषयो विधिर्वतव्यः, यथाकः केनोपधिरासेवितः कोवा | विनेयानामनुज्ञातः इति, इह यत्साधूनां लिङ्गं यच्च गृहस्थानां तद्भगवतां तीर्थकृतामन्यलिज, कुत्सितं लिंग कुलिंगं तापसपरि-13 माजकादिलिङ्गं, तत्र भगवन्तो नान्यलिङ्गे निष्क्रान्ताः, नापि कुलिके, किन्तु तीर्घकरलिङ्गे एवेति वक्तव्यं, तथा ग्रामाचाराविषयाः परीपहा:-क्षुत्पिपासादयः, ग्रामाचाराश्च परीपहाश्च ग्रामाचारपरीपहं तस्मिन् विधिर्वक्तव्यः, यथा कुमारप्रवजितैविषया न भुक्ताः, शेषेभुक्ताः, तथा परीपहाः सर्वैरेच निर्जिता इति, तथा जीवोपलम्भो-जीवग्रहणमुपलक्षणं जीवाजीवाद्युपलम्भो वक्तव्यः, तथा पूर्वभवे यस्य यावान् श्रुतलाभास वक्तव्यः, प्रथमान्तस्याप्येकारान्तता सूत्रे प्राकृतत्वात् , तथा प्रत्याख्यानं महात्रतरूपं वक्तव्यं, तस्य किं प्रमाणमासीदिति, तथा संयमः-सामायिकादिरूपो वक्तव्यः, कस्य किं सामायिकादि चारित्रमासीदिति, तथा छादयतीति छद्म-ज्ञानावरणीयादिघातिकर्मचतुष्टयं छद्मनि तिष्ठतीति छद्मस्था, क| कियन्तं कालं छद्मस्थ आसीदिति वक्तव्यं, तथा किं कस्य तपाकति वक्तव्यं, तथा 'उप्पया नाणेति ज्ञानोत्पादो यक्तव्यः, कस्य कस्मिन्नहनि केवलज्ञानमुत्पन्नमिति, तथा सङ्घहो वक्तव्यः, कस्य कियान् शिष्यादिसञ्चहा, तथा 'तीर्थमिति कथं कस्य कदा तीर्थ मुत्पन्नमित्यादि वक्तव्यं, तीर्थ नाम चातुवर्णः श्रमणसङ्कः, गणः-एकवाचनाचारक्रियास्थानां समुदायो, म कुलसमुदाया, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं, तथा गणधराः-सूत्रकारः, तेच कस्य किय-14 न्त इति वक्तव्यं, तथा दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः तस्योपायो-द्वादशाङ्गं प्रवचनमधवा पूर्वाणि देशयदम्तीति देशकाः धर्मोपायस्य देशका गणधरा अथवा अन्येऽपि यस्य यावन्तश्चतुर्दशपूर्वविदः, सवा पर्याय इति दीप अनुक्रम and remona GB wiewsaneliterary.cre ~127
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy