SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत पपोतात- पदानि, तत्र सिद्धः कृतकृत्यत्वाद्बद्धोऽवगततत्त्वत्त्वात् नीरजा बध्यमानकर्मरहितत्वात् समाहितः परमसमाध्युपेतत्वात् ईशानशनियुक्तिःश्रमणोऽनुत्तरश्रामण्यकलितत्वात् समाप्तः समाप्तवेदत्वात् समयोगी सुविशुद्धमनोवाकाययोगत्वात् शल्यकर्त्तनो माया-[काभिषेको दिशल्यकर्तनस्वभावत्वात् निर्भय इहलोकादिसप्तप्रकारभयरहितत्वात् नीरागद्वेषो विगतक्रोधादिकषायत्वात् निर्ममो-] ॥१९॥ ममत्वरहितो निस्सङ्गो बाह्याभ्यंतरसङ्गरहितत्वात् निःशल्यो मायादिशल्यरहितत्वात् मानमूसुमूरणो-मानमईनः गुणा एव रक्षानि यस्यासौ गुणरत्नः शीलेन सागर इव शीलसागरः अनन्तो ज्ञेयानन्तत्वात् अप्रमेयस्तद्गुणानां परैरप्रमेयत्वात्, तथा भव्यानां धर्मेण-धर्मरूपेण वरेण-इतरचक्रापेक्षया प्रधानेन भावचक्रत्वात् चतुरन्तेन-चतुर्गतिकसंसारान्तकारिणा चक्रेण वर्चत इत्येवंशीलो भविकधर्मवरचतुरन्तचक्रवर्ती तस्य सम्बोधनं, एताश्च भाविन्योऽप्यवस्था वर्तमाना इवाहै वश्यंभावितया विवक्षित्वा संस्तुताः, शेष सुगमम् , एवं जहा अचुयस्स तहा जाव ईसाणस्स भाणियब, एवं भवणवइकावाणमंतरजोइसिया य सूरपज्जवसाणा सएण सएण परिवारेण पत्तेयं पत्तेयं अभिसिंचंति, तए णं ईसाणे देविंदे देवराया पंच ईसाणे विउवइ, एगे ईसाणे भयवं तित्थयरं करयलपुडेण गेण्हइ गेण्हेत्ता सीहासणवरगए पुरस्थाभिमुहे संनिसने, पगे ईसाणे पिट्ठतो आयवत्तं धरेह, दो ईसाणा उभतो पासिं चामरुक्खेवं करेंति, एगे ईसाणे पुरतो सूलपाणी चिट्ठइ, ॥१९॥ तए णं से सके देविंदे देवराया भगवतो आदितित्थगरस्स चसहिसिं चत्तारि धवलवसमे विउबइ सेए संसदलविमलनिम्मलदधिषणगोखीरफेणरयणिगरप्पगासे पासाइए दरसणिजे अभिरुवे पडिरूचे, तए णं वेसि चउण्हं धवलवसभाणं अहिं सिंगेहितो अङ्क तोयधारातो निम्गच्छति, तए णं तातो मह तोयधारातो उडं वेहासं उप्पयंति उप्पइचा एगतो दीप अनुक्रम JanEdicatoning wsansliterary.com ~104
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy