SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-२ अध्ययनं H, नियुक्ति: [१८४], विभा गाथा H], भाष्यं [३...], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सत्रांक लियविमलदंडकंचणमणिरयणभत्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुकधूवर्गधुत्तमाणुविद्धं घूमवदि विणिम्मुयन्तं बेरुलियमय || द्राकडुच्छर्य पग्गहित्तु धूवं पयतो दाऊण जिणवरिंदस्स सत्तट्ट पयाई ओसरित्ता दसंगुलिं अंजलिं करिय मत्थगंमि पयतो मट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणइ, संथुणित्ता वामं जाणुं अंचेइ अंचेत्ता दाहिणजाणुं धरणितलंसि निवाडेइ, २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-नमोऽस्थु ते सिद्ध बुद्धा! नीरय समाहिया समण समत्ता समजोगि सल्लगत्तण निन्भय नीरागदोस निम्मम निस्संग निस्सल्ला माणमूसुमूरण गुणरयण है सीलसागरा अणंतमप्पमेया भवियधम्मचाउरंतचकवट्टी, नमोऽत्थु ते अरहतोत्तिकटु वंदइ नमसइ, वंदित्ता नमंसित्ता नञ्चासणे नाइदूरे सुस्सूसमाणे जाव पजुवासेइ, अत्र विषमपदव्याख्या-'आसियसंमजिए'त्यादि, आसिक्त उदकच्छटया संमार्जितः कचवरशोधनेन उपलिप्त इव गोमयादिना उपलिप्तः स एवोचितो मेरुप्रदेशः, ततो विशेषणसमासः, तथा शुचीनि-पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणीच रध्यान्तराणि आपणवीथी इव आपणवीथयो-स्थ्याविशेषाश्च यत्र स शुचिसंमृष्टरथ्यान्तरापणवीधिकस्तं कुर्वन्तीति, अप्येकका देवा सञ्चातिमश्चकलितं कुर्वन्तीत्यादि सुगर्म माग्भावितं च यावद् गन्धवट्टिभूयं करेंति, अप्येकका हिरण्यवर्ष वर्षन्ति, हिरण्यवर्ष यथा भवत्येवं वर्षन्ति, |हिरण्यवृष्टिं कुर्वन्तीति भावः, एवं सुवर्णरत्नवज्राभरणपत्रपुष्पफलवर्णकचूर्णगन्धवर्षपदान्यपि भावनीयानि, अप्येकका |देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरसवज्राभरणपत्रपुष्पफलवर्णकचूर्णगन्धवस्त्रभाजरपदान्यपि भाव्यानि, 'अप्पेगइया दुयं नट्टविहिमित्यादि, इइ द्वात्रिंशन्नाव्यवि दीप अनुक्रम %% % % ForFive Persanamory vsanelibrary.com ~101
SR No.007202
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages325
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy