________________
आगम
(४०)
"आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) भाग-१ अध्ययनं -, नियुक्ति: [५], भाष्यं -], विभा गाथा [३४५-३४७], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
पुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्ती प्रमाणाङ्गलनिष्पन्नः सातिरेकैरेकविंशतियोजनलझर्व्यवस्थित8मादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्धः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई।
तह पंचसया भणिया सत्तत्तीसा य अइरित्ता ॥१॥इइ नयणविसयमाणं पुक्खरदीवहुवासिमणुयाणं । पुषेण य अवरेण | Pाय पिहं पिहं होइ मणुयाण ॥२॥" ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गुलेनापि घटते ?, (न) प्रमाणाङ्गुलेनापि ४/व्यभिचारात्, उक्तं च-"लक्खेहि एकवीसाएँ साइरेगेहिं पुक्खरद्धमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥ ६/नयणिदियस्स तम्हा विसयपमाणं जहा सुए भणियं । आउस्सेहपमाणगुलाण एक्केणवि न जुत्तं ॥२॥" (३४५-६वि.) सत्यPIमेतत् , केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषयं, ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न ४॥ विरुष्यत इति न कश्चिद्दोषः, कथमेतदवसीयत इति चेत् , उच्यते, पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं | हा पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाक्षरसन्निवेशमात्र, पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालि.
कश्रुतस्य क्वचित्सशिप्तस्यार्थस्य महता विस्तरेण क्वचिद्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः स्वमति (त्या) यथाव
स्थितार्थतया ज्ञातुमशक्यत्वात् , अत एवोक्तमिदमन्यत्र--"जह भणियं सुत्ते तहेव जइ तं वियालणा नत्थिा किंकालि-18 हैयाणुयोगो दिट्ठो दिट्ठिप्पहाणेहिं ! ॥१॥" तस्मात्पूर्वसूरिकृतव्याख्यानानाधिकृतग्रन्धविरोधः, आह च भाष्यकृत्-"सुत्ता
भिप्पायोऽयं पयासणिजे तयं न ज पयासे । वक्खाणाउ विसेसो नहि संदेहादलक्खणया॥१॥" (३४७वि.) अथोक्तप्रमाण विषयमुलकर कस्मात् श्रोत्रादि शब्दादिक न गृह्णाति !, उच्यते, सामर्थ्याभावात्, उत्कर्षतोऽपि हि श्रोत्रादीना
Jan Education International
For
the Personal
~76~