________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं -1, नियुक्ति: [३], भाष्यं -1, विभागाथा [-], मूलं [-/गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
दीप अनुक्रम
उपोद्धातेन्द चत्कृतानुग्रहोपघातभाग भवति, तथा चक्षुर्मनसी अपि भवेता, न च भवतस्तस्मादप्राप्यकारिणी ते इति, ननु दृश्येते चक्षुषोड
|चक्षुषोऽनुग्रहोपघाती, तथाहि-जरठकरप्रसरमभिसर्पयन्तमंशुमालिनं चिरं विलोकमानस्य भवति चक्षुषो विधातः, शशा-1| प्राप्य॥२४॥
करनिकर तरङ्गमालोपशोभितं जलं शावलतरुमण्डलं वाऽवलोकमानस्यानुग्रहः, तदेतज्ञाझ्यविलसितं, यतो न वयं 3 कारिता ब्रूमः सर्वथा चक्षुषोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्तं चक्षुर्ग्रहातीत्येवाभिदध्महे, विषयकृतानुग्रहोपघातासम्भवेऽपि तत्परिच्छेदभावात् , प्राप्तेन सूपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपाददते, नात्र विसंवादः, ततस्ते चक्षुः सम्प्राप्ताः सन्तः स्पर्शनेन्द्रियमिव चक्षुरप्युपानन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्वादनुग्राहकाः ततस्ते चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्घलजलावलोकेन च जलकणसम्पृक्तसमीरणावयवसंस्प|शतोऽनुग्रहः, शाडुलतरुमण्डलावलोकनेऽपि शाडलतरुच्छायासम्पर्कशीतीभूतसमीरसंस्पर्शात् , शेषकालं तु जलायवलो
कनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानो, यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य | यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यम् , अन्यथा सम्पर्के यथा सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्ति ?, अपिच-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतं रजोमलाञ्जनादि किं न पश्यति, तस्मादप्राध्यकार्येव चक्षः, ननु यदि चक्षुरप्राप्यकारि तर्हि कस्मादविशेषेण सर्वानप्यर्थान् न ||81 गृह्णाति, यदि हि प्राप्त परिच्छिन्द्यात् तर्हि यदेवानावृतमदूरदेश वा तदेव गृह्णीयात् नावृतं दूरदेशस्थं वा, तत्र नयनरश्मीनां गमनासम्भवात् सम्पर्काभावात्, ततो युज्येत चक्षुषो ग्रहणाग्रहणे नान्यथा, तथा चोकम्-"प्राप्यकारि चक्षुः उपल
on Education in
160
baran
~634