SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३१], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: R प्रत सूत्रांक . दीप अनुक्रम चंदो विरूवत्तणेण धणदेवो, ततो सागरचंदे मुच्छिता धणदेवे विरत्ता, नारएण समासासिया, तेण गंतुमक्खियं सागरच-18 दस्स जहा तुम सा इच्छतित्ति, ताहे सागरचंदस्स माया अन्ने य कुमारा आदन्ना-परइ नूणं सागरचंदोत्ति, संबो आगतो जाव पेच्छइ सागरचंदं विलवमाणं ताहे अणेण पच्छतो ठाइऊण अच्छीणि दोहिवि हत्थेहिं पच्छाइयाणि, सागरचंदेण भणियं-कमलामेला इति, संवेण भणियं-नाहं कमलामेला, किंतु अहं कमलामेलो, ततो सागरचंदेण भणियं-आमं तुम दाचेव ममं विमलकमलदललोललोयणिं कमलामेलं मेलेहिसि, ताहे तेहिं कुमारेहिं संबो मज पायइत्ता अब्भुवगच्छावितो, विगतमदो चिंतेइ-अहो मए आलो अब्भुवगतो, इयाणिं किं सक्का काउं', निवहियबंति पज्जुन्नं पन्नतिं विजं पाडिहारियं मग्गइ, तेण दिन्ना, ततो कमलामेलाए विवाहदिवसे सविज्जाए पडिरूवं विउविऊणमवहरिया कमलामेला, रेवते उज्जाणे तीए सह विवाह काऊणं सधे मिलिया उवललंता अच्छति, विजापडिरूवंपि विवाहे वट्टमाणे अट्टहासं काऊण उप्पइयं, ततो जातो खोभो, न णज्जइ केणइ हरियत्ति, नारदो पुच्छितो भणइ-रेवइए उज्जाणे दिवा, केणवि | विजाहरेण अवहरिया इति, ततो सवलवाणो निग्गतो कण्हो, संबो विजाहरवं काऊण संपलग्गो जुज्झिउं, सवे सेसा राइणो पराइया, ततो कण्हेण सद्धिं लग्गो, ततो जाहे अणेण नातो रुद्वो तातोत्ति ततो से चलणेसु पडितो, ततो सैबेण भणियं-एसा अम्हेण गवक्खेणं अप्पाणं मुयंती दिट्ठा, ततो कण्हेण उग्गसेणो अणुगमितो, पच्छा इमाणि भोगे मुंज-11 माणाणि विहरंति, अन्नया भयवं अरिहनेमिसामी समोसरितो, ततो सागरचंदो कमलामेला य सामिसगासे धम्म सोजण गहियाणुवयाणि सावगाणि संवुत्ताणि, ततो सागरचंदो अहमिचउद्दसीसु सुन्नघरेसु वा सुसाणेसु वा एगराइयं पडिम ठाइ, A%AA%AR land ~288
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy