SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३०], भाष्यं H, विभा गाथा [-], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक उपोद्धात- नियुक्तिः ॥१३४॥ = दीप अनुक्रम लग्गाए, तो खाई अहपि ओलग्गामि, साभणइ-न जाणिहिसि ओलग्गिउं, ततो पुच्छइ-कई ओलगिजइ, भणितो द्रव्याधनुविणयं करेजासि, केरिसो विणतो, भणइ-जोकारो कायवो नीयं चंकमियई छंदाणुवत्तिणा होयई, ततो सो नगरं योगादी पहावितो, अंतरा अणेण वाहा मयाण गहणत्वं निलुक्का दिट्ठा, ततो सो वड्डेणं सद्देणं तेसिं जोकारोत्ति भणइ, तेण| दृष्टान्ताः सद्देण मया पलाया, ततो तेहिं रुद्वेहिं सो घेनुं पहतो, सदभावो णेण कहितो, ततो तेहिं भणियं-जया एरिसं पेच्छे-18 जासि तया निलकंतेहिं नीयं आगंतवं, न य उल्लविजइ, सणियं वा, ततो अग्गे गच्छंतेण रयगा दिवा, ततो निलुकतो सणिय सणिय पइ, तेसिं च रयगाणं पोत्तगा हीरंति, ते थाणं बंधिऊण रक्खंति, सो निलुकतो एइ, एस चोरोत्ति तेहिं गहितो बंधितो पिट्टितो य, सम्भावे कहिते मुको, तेहिं भणियं-एवं भणिजासि-सुद्धं नीरयं निम्मलं च । भवतु, असं च पडल, ततो सो नयरसमुहं एइ, एगत्य वीयाणि वाविजंति, तेण भणिय-भट्ठि! सुद्धं नीरयं भवतु, ऊसो य पडल, ततो तेहिं किमकारणवेरिओ एवं भासइत्ति गहितो बंधितो पिट्टितो य, सम्भावे कहिते मुक्को, भणितो य-परिसे कजे एवं भण्णइन्चहुं एरिसं भवतु, भंडिं भरेह एयस्स, ततो पुणो नगरसम्मुहं एति, एगत्थ मडयं नीणिज्जतं दई भणति-बहुं एरिसं भवतु, भंडिं भरेह एयस्स, तत्थवि गहितो पिट्टितो य, सम्भावे कहिते मुक्को, भणितो य-परिसे कजे।। एवं वुच्चइ-एरिसेणं अच्चंतवियोगो भवतु, अन्नत्थ विवाहे भणइ-अञ्चंतविओगो भवउ, तत्थवि पिट्टिओ, सम्भावे ॥१३॥ कहिए मको. भणितो य-एरिसे कज्जे एवं भण्णइ-निच्छ एरिसयाणि पेच्छंतया होह, सासयं च एवं हवतु, ततो गच्छंतो। एगत्थ नियलबद्धं दंडियं दद्दण एवं भणति-निच्छ परिसयाणि पेच्छंतया होह, सासयं च भे एवं हवउ, तत्थवि गहितो || = land LO ~283
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy