________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम [H]
Jan Education
“आवश्यक" - मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [७३-७५], भाष्यं [-] वि० भा० गाथा [-] मूलं [- /गाथा -] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
शरीरकरणादिलब्धयो वेदितव्याः, एतासां च लब्धीनां मध्येऽर्हस्वलब्धिर्वासुदेवत्वलन्धिश्चक्रवर्त्तित्वलन्धिः सम्भिन्नश्रोतोलब्धिर्जाचारणलब्धिः पूर्वधरलब्धिरित्येताः सष्ठ उब्धयो भव्य स्त्रीणां नोपजायन्ते, अभव्यपुरुषाणामृजुमतित्वविपुलमतित्वलब्धी अपि, अभव्यस्त्रीणां मध्वाश्रवक्षीराश्रवसप्पिराश्रवल ब्धयोऽपि, उक्तं च "जिणत्रलचक्कीकेसव संभिन्न जंघच रण पुढे य । भवियाए इत्थियाए एयाओं न सत्त लद्धीओ || १ ||" शेषास्तु भवन्तीति सामर्थ्यादवसीयते, "रिजुमइविपुलमईओ, सत्त य एयाओं पुवभणियाओ । लद्धीओं अभवाणं, होंति नराणंपि न कयाइ ॥१॥ अभवियमहिलाणंपिह्न एवाओ न होंति सत्त लद्धीओ । महुखीरासवलद्धीवि नेव सेसाओं अविरुद्धा ||२||” अन्ये त्वेवमाहुः- आमपौषधिलब्धिः १ श्लेष्मीपधिलब्धिः २ जल्लोषधिलब्धि ३ विपश्रवणौषधिलब्धिः ४ सर्वोषधिलब्धिः ५ कोष्ठबुद्धिः ६ बीजबुद्धिः ७ पदानुसारी ८ सम्भिन्नश्रोता ९ ऋजुमतिः १० विपुलमतिः ११ क्षीरमध्वाश्रवलब्धिः १२ अक्षीणमहानसलब्धिः १३ वैक्रियलब्धिः १४ जङ्घाचारणलब्धिः १५ विद्याधरलब्धिः १६ अर्हत्त्वलब्धिः १७ चक्रवर्त्तित्वलन्धिः १८ वलदेवत्वलन्धिः १९ वासु| देवत्वलब्धिः २० एता विंशतिलब्धयो भव्यपुरुषाणां भवन्ति, तथा चोक्तम्- "आमोसही य खेले जल्ले विप्पे य होइ सबै य। कोट्ठे यं बीयबुद्धी पयाणुसारी य संभिन्ने ॥ १ ॥ उज्जुमइ विउल खीरे महु अक्खीणे विउवि चरणे य। विजाहर अरहंता चक्कीबलवासु वीसइमा ॥२॥ भवसिद्धियाणमेया, वीसंपि हवंति इत्थ लद्धीओ!” इति, तदेतदसम्यक्, अन्यासामपि भवसिद्धियोग्यानां गणधरत्वपुलाकत्वप्रभृतीनां लब्धीनां सद्भावात् नाप्येता भवसिद्धिकयोग्या एव, वैक्रियविद्याधरत्व
For Pityte & Personal Use Only
~176~
jainslibrary.org