SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-१ अध्ययनं , नियुक्ति: [६८], भाष्यं H, विभा गाथा [७७७-७७८], मूलं - /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक H दीप अनुक्रम आव.मल.. गति रयिकादिका, गतिग्रहणं शेषस्य इन्द्रियादिद्वारकलापस्योपलक्षणं, ततोऽयमों-ये गत्वादयः सत्पदप्ररूपणा-18 गत्यादिउपोद्घाते हेतवो ये च द्रव्यप्रमाणादयोऽष्टी द्वारविशेषास्ते यथा अधस्तान्मतिश्रुतयोवर्णितास्तथैवेहापि द्रष्टव्याः, अयं तु विशेषः- मार्गणाः अवधी ये पूर्व मतिज्ञानस्य प्रतिपत्तारः प्रागुक्तास्तेऽवधिज्ञानस्यापि प्रतिपत्तव्याः, नवरं पूर्व मतिज्ञानस्यावेदका अकषायिणो गा.६८ मनापर्यायज्ञानिनश्च पूर्वप्रतिपन्ना एवोकाः, इह तु प्रतिपद्यमाना अपि द्रष्टव्याः, यतः श्रेणिद्वये वर्तमानानामवेदकानामकपायाणां च केषाश्चिदवधिज्ञानमुत्पद्यते, येषां चानुत्पन्नावधिज्ञानानां मतिश्रुतचारित्रवतां प्रथममेव मनःपर्यायज्ञानमुत्पद्यते ते च मनःपर्यायज्ञानिनः केचित्पञ्चादवधिज्ञानस्य प्रतिपत्तारो भवन्ति, अन्यच्च-अनाहारका अपर्याप्तकाश्च मतिज्ञानस्य पूर्वप्रतिपन्ना एवोकाः, नतु प्रतिपद्यमानकाः, इह तु येऽप्रतिपतितसम्यक्त्वास्तिर्यमनुष्येभ्यो देवनारका सजायन्ते तेऽवधिज्ञानस्य प्रतिपद्यमानका अपि प्रत्तिपत्तव्याः, पूर्वप्रतिपन्नाः पुनर्ये एव मतिज्ञानस्य प्रागुक्तास्त एव द्रष्टव्याः, नवरं द्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियतिरश्चो मुक्त्वा, ते हि सास्वादनसम्यग्दृष्टयो मतिज्ञानस्य पूर्वप्रतिपन्ना उक्का, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना इति, शेषं तथैव, उक्तं च-"जे पडिवज्बंति मई, तेऽवहिनाणंपि समहिआ अण्णे । बेयकसायाईआ, मणपजवनाणिणो चेव ॥१॥ सम्मा सुरनेरइयाऽणाहारा जेय हॉति पज्जचा ते चिय पुषपवण्णा, वियलाऽसण्णी य मोत्तूर्ण ॥रा(७७७-८) एतदेव विनेयजनानुग्रहाय सविस्तरं भाव्यते, तत्रैवं सत्पदप्ररू N ७६॥ पणावतारः कोऽपि शिष्यः कश्चिदाचार्य पृच्छति, भगवन् ! अवधिज्ञानं किमस्ति । नास्ति ? इति, आचार्य आह-नियमादस्ति, है। यद्यपि अस्ति तथापि कथमवगन्तव्यम् ?, आचार्य आह-त्यादिभिर्मार्गणास्थानः, तानि चामूनि 'गइ इंदिए यमाहा 'भास कर landi Jainitiorary.org ~167
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy