SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] Jan Education “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्ति: [ ६७ ], भाष्यं [-] वि० भा० गाथा [७६८, ७७१], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः ओयइ जमसंतयदिसो अंतोऽवि ठिओ न सबतो ॥१॥” (वि. ७६८) शेषास्तिर्यङ्नरा देशेन एकदेशेन पश्यन्ति, 'सर्व वाक्यं सावधारणमिष्टितश्चावधारणविधि' रिति एवमवधारणीयः- शेषा एव देशतः पश्यन्ति, नतु शेषा देशतः एव, तिर्यङ्गनराणां | देशतः सर्वतश्च यथायोगमवधिना दर्शनात् उक्तं च- "सेसे च्चिय देसेणं, न उ देसेणेव सेसया किं तु । देसेण सबओ - वि य पच्छंति नरा तिरिक्खा य ॥१॥ (वि.७७१) अथवाऽन्यथा व्याख्यायते - नैरयिकदेवतीर्थङ्करा एवावधेरबाह्या भवन्ति, किमुक्तं भवति:- नियतावधयो भवन्ति, नियमेनैषामवधिर्भवतीति भावः एवं चाभिहिते सति संशयः- किं ते देशेन पश्यन्ति उत सर्वतः, ततः संशयापनोदार्थमाह- पश्यन्ति सर्वतः खलु सर्वत एव तेनावधिना नैरयिकादयो, नतु देशतः, अत्र पर आह- ननु पश्यन्ति सर्वतः खल्वित्येतावदेव स्तामवधेरवाद्या भवन्तीत्येतन्न युक्तं यतो नियतावधित्वप्रतिपादनार्थमिदमुच्यते, नियतावधित्वं च देवनारकाणां 'दोन्हं भवपञ्चइयं, तंजहा- देवाणं नेरइयाणं चेति वचनसामर्थ्यात्सिद्धं, तीर्थकृतां तु पारभवि कावधिसमन्वागमस्यातिप्रसिद्धत्वात् उच्यते-इह यद्यपि 'दोन्हं भवपचयं' इत्यादिवचनतो नैरयिकादीनां नियतावधित्वं लब्धं, तथापि सर्वकालं तेषां नियतोऽवधिरिति न लभ्यते, ततः सर्वकालं नियतावधित्वख्यापनार्थमवधेरवाह्या भवन्तीत्युक्तम्, आह् — यद्येवं तीर्थकृतामवधेः सर्वकालावस्थायित्वं विरुध्यते, न, छद्मस्थकालस्यैव तेषां विवक्षणात् शेषं प्राग्वत् ॥ गतं देशद्वारम् । इदानीं क्षेत्रद्वारं विवरीषुराह संखेज्जमसखेलो, पुरिसमबाहाए खेप्तओ ओही । संबद्धमसंबद्धो लोगमलोगे य संबद्धो ॥ ६७ ॥ इह कश्चित् क्षेत्रतोऽवरिवधिमति जीवे प्रदीपे प्रभापटलमित्र सम्बद्धो-लग्नो भवति, जीवावष्टन्धक्षेत्रादारभ्य निर For Pitate & Personal Use Only ~164~ ainslibrary.org
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy