SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१ अध्ययनं [-], निर्युक्तिः [४६ ], भाष्यं [-] वि० भा० गाथा [ ६८९ ], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र-[१] "आवश्यक” निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः Jan Education Internal क्षेत्रप्रमाणकारिणः प्रागभिहिता एवाग्निजीवाः, इदमुक्तं भवति उत्कृष्टावघेर्विषयत्वेन क्षेत्रतो येऽसज्ञेया लोकाः प्रोक्तास्ते प्रागभिहितस्वागवाहनाव्यवस्थापितोत्कृष्टासत्येय सूक्ष्मवादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति, ननु रूपगतं लभते सर्वमित्येतदनन्तरगाथायामर्थतोऽभिहितमेव ततः किमर्थं पुनरत्राभिहितम् १, तदयुक्तम्, अत्रार्थे परिहारस्य प्रागेवोक्तत्वाद्, अथवा अनंन्तरगाथायामेकप्रदेशावगाढमित्यादि परमावधेः द्रव्यपरिमाणमुक्तम्, इह तु रूपगतं लभते सर्वमिति क्षेत्रकालयोर्विशेषणं तच्चैवम् - क्षेत्रकालद्वयं लोकमात्रासङ्ख्यखण्डासयोत्सर्पिण्यवसर्पिणीलक्षणं यदि रूपिद्रव्यानुगतं भवति ततः समस्तं लभते न केवलं, तस्यारूपित्वादवधिज्ञानस्य च रूपिद्रव्यनिबन्धनत्वात् इत्थंभूत परमावधिकलितश्च नियमादन्तर्मुहूर्तमात्रेण केवला लोकलक्ष्मीमासादयति, उक्तं च- 'परमोहिमाणविदो केवलमंतो मुहुत्तमेतेण' (वि. ६८९ ) ॥ तदेवं मनुष्यानधिकृत्य क्षायोपशमिकः खल्वनेकप्रकारोऽवधिरुक्तः, सम्प्रति तिरश्वोऽधिकृत्य तं प्रतिपिपादयिषुराह "आहारतेयलंभो, उफोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरपसु य जोयकोसो ॥ ४६ ॥ आहारश्च तेजश्च आहारतेजसी तयोर्लाभः प्राप्तिः परिच्छित्तिरित्येकोऽर्थः आहारते जोलाभः सूत्रे च लम्भ इति निर्देश: प्राकृतत्वाद्, आहारते जो ग्रहणमुपलक्षणं, ततः यान्यौदारिकवैक्रिया हार कतैजसद्रव्याणि यानि च तदन्तरालेषु तदयोग्यानि तेषां सर्वेषामपि परिग्रहणं, उत्कर्षत स्तिर्यग्योनिषु, किमुक्कं भवति। तैर्यग्योनिकसत्त्वाधारो योऽवधिः स उत्क र्षत औदारिकवैक्रिया हारकतेजोद्रव्याणि तदन्तरालद्रव्याणि च सर्वाणि पश्यतीति उक्तं च- 'ओरालियवेट बिय आहार Far Pavoce & Personal Use Only ~142~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy