________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
“आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-१
अध्ययनं [-], निर्युक्तिः [२०], भाष्यं [-] वि० भा० गाथा [५५०-५५२], मूलं [- / गाथा-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४०], मूलसूत्र -[१] "आवश्यक" निर्युक्तिः एवं मलयगिरिसूरि-रचिता वृत्तिः
पोद्धा
॥ ४८ ॥
निर्युक्त्यादि, अथवा वारत्रयं गणधरपृष्टेन सता भगवता तीर्थकरेण यत्प्रत्युच्यते 'उप्पन्ने वा विगमेइ वा धुचेइ वा' 4 इति पदत्रयं तदनुसृत्य यन्निष्पन्नं तदङ्गप्रविष्टं यत्पुनर्गणधर प्रश्नव्यतिरेकेण शेषकृतप्रश्नपूर्वकं वा भगवतो मुकले व्याकरणं तदधिकृत्य यन्निष्पन्नं जम्बूद्वीपप्रज्ञत्यादि, यच्च वा गणधरव चांस्येवोपजीव्य दृब्धमावश्यक नियुक्त्यादि पूर्वस्थविरैस्तदनङ्गप्रविष्टं, यदिवा यत्सर्वतीर्थ करतीर्थेष्वनियतं तदनङ्गमविष्टं, सर्वपक्षेषु द्वादशाङ्गान्यङ्गप्रविष्टं, शेषननङ्गप्रविष्टं, | उक्तं च - "गणहरथेरकथं वा आएमा मुक्कवागरणतो वा । धुवचलविसेसतो वा अंगाणंगेसु नाणत्तं ॥ १ ॥ (वि०५५०) ननु पूर्व | तावत् पूर्वाणि भगवद्भिर्गणधरैरुपनिबध्यन्ते, पूर्व करणात् पूर्वाणीति पूर्वाचार्य प्रदर्शितव्युत्पत्तिश्रवणात, पूर्वेषु च सकलवाडायस्यावतारो, न खलु तदस्ति यत्पूर्वेषु नाभिहितं ततः किं शेषाङ्गविरचनेनाङ्ग वाह्य विरचनेन वा १, उच्यते, इह विचित्रा जगति प्राणिनः तत्र ये दुर्मेधसः ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् तेषां च दुर्मेधस्त्वात्, स्त्रीणां पूर्वाध्ययनानधिकार एव, तासां तुच्छत्वादिदोषबहुलत्वात् उक्तं च-- " तुच्छा गारवबहुला चलिंदिया दुबला घिईए य । इति अइसेसज्झ| यणा भूयावायो न इत्थीणं ॥१॥ (वि०५५२) " अन्त्र अतिशेषाध्ययनानि - उत्थानश्रुतादीनि भूतवादो- दृष्टिबादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनमिति, उक्तं च- 'जइविय भूयाबाद सबस्स वयोगयस्स ओयारो । निज्जूहणा तहाविहु दुम्मेहे पप्प इत्थी य ॥ १॥ (वि०५५१)” गाथाशेषं अवधारणप्रयोगं दर्शयता व्याख्यातं ॥ सत्यदप्ररूपणादि | मतिज्ञानवत् आयोज्यं ॥ तदेवं प्रतिपादितं स्वरूपेण श्रुतज्ञानं, साम्प्रतं विषयद्वारेण निरूप्यते - चतुर्विधं श्रुतज्ञानं, तद्यथाद्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः श्रुतज्ञानी उपयुक्तः सर्वाणि द्रव्याणि जानाति, नतु पश्यति, क्षेत्रतः सर्व
Jan Education In
For Pivote & Personal Use Ony
~111~
त्रियुता दिभेदाः
॥ ४८ ॥
janibrary.org