SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (४०) “आवश्यक”- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) भाग-१ अध्ययनं H, नियुक्ति: [१३-१५], भाष्यं H, विभा गाथा [४३०-४३२], मूलं [- /गाथा-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति: एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत सूत्रांक ॥४३॥ दीप अनुक्रम पोटामधः पञ्चसु चतुर्दशमागेष्विति, आहष भाष्यकृत-"खेत्तं हवेज चन्दस मागा सत्तोवरि अहे पंच । इलियागईमता विग्गहगयस्स गमणेऽहवाऽऽगमणे ॥१॥ (वि०४३०)" कार्मग्रन्थिकाभिप्रायेण तु वैमानिकदेवेभ्योऽन्यत्र तिबङ्मनुष्यो प्रमाण वा वान्तेनैव बायोपशमिकेनोत्पद्यते, न गृहीतेन, सप्तमनरकपृथिव्यां पुनरुभयमतेनापि वान्तेनैव, आह-अपःसप्तमनर त्रस्पर्शन कपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् तत आगच्छतः पश चतुर्दशभागा अधिका अपि क्षेत्रस्य लम्बन्ते। ततः कथमुक्तं पञ्चसु चतुर्दशसु भागेष्विति, तदप्ययुक्त, सप्तमनरकपृथिव्याः सम्यग्दृष्टेरागमनस्याप्यभावात, कथं!, यस्मात् तत उद्धृत्वास्तिर्यस्वेवागच्छन्ति, देवनारकाच सम्यग्दृष्टयो मनुष्येष्विति, उक्तं च-"आगमणंपि निसिद्धं चर माओ जंतिजं तिरिक्सेसुं।सुरनारगा य सम्मदिडी जं एंति मणुएK ॥१॥"(वि०४३१) अधुना स्पर्शनाद्वारम्-तत्र क्षेत्रस्पकानयोरयं विशेष: यत्रावगाहस्तत् क्षेत्र, स्पर्शनातु ततोऽतिरिका, यथेह परमाणोरकप्रदेश क्षेत्रं सप्तपदेशाच स्पर्शना, उक्तं च-"अवगाहणाइरिपि फुसई बाहिं जहाणुणोऽभिहियं । एगपएस खेतं सत्तपएसा व से फुसणा ॥१॥” (वि०४३२) एतच्च प्रागप्यभिहितं ॥ कालद्वारे उपयोगमधिकृत्य एकस्य अनेकेषां च जघन्यत उत्कर्षतश्चान्तमुद्वर्त्तमात्र एव काला, लम्धिमश्रीकृत्य जघन्येनैकस्वान्तर्मुहूर्त उत्कर्षतः पक्षष्टिसागरोपमाणि अधिकानि, कथमिति चेत्, उच्यते, इह कश्चित्साधुमेत्यादिज्ञानाम्बितो देशोनां-पूर्वकोटी यावत् प्रव्रज्यां परिपाल्य विजयवैजयन्तजयन्तापराजितविमानानामन्यतमस्मिन् विमाने। उत्कृष्टं त्रयविंशत्सागरोपमपरिमाणं देवायुरनुभूय पुनरप्रतिपतितमत्यादिज्ञान एव मनुजेषूत्पन्नो देशोनां पूर्वकोटींप्रनग्यां। | विषय तदेव विजयादित्कृष्टमायुः संप्राप्य पुनरपि अप्रतिपतितमस्यादिज्ञान एक मनुष्येषु पूर्वकोटी जीवित्वा सिख्यति, +RPSCk%CC% A4 JanEducation ForPrvice Persanamory isaneliterary.com ~101~
SR No.007201
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages307
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy