SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 20. प्रत्यायनाय हीच्छा वक्तुरेव। 21. साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी। 22. पक्ष इति यावत्। 23. प्रसिद्धो धर्मी। 24. विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये। 25. अस्ति सर्वज्ञो, नास्ति खरविषाणम्। 26. प्रमाणोभयसिद्धे तु साध्यधर्म विशिष्टता साध्या। 27. अग्निमानयं देशः, परिणामी शब्द इति यथा। 28. व्याप्तौ तु साध्यं धर्म एव। 29. अन्यथा तदघटनात्। 30. साध्यधर्माधारसंदेहापनोदाय गम्यमानस्यापि पक्षस्य वचनम्। 31 साध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् / 32. को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति। 33. एतद्द्वयमेवानुमानाङ्ग, नोदाहरणम्। 34. न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात्। 35. तदविनाभाव निश्चयार्थं वा विपक्षे बाधकादेव तत्सिद्धेः। 36. व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्ता वनवस्थानं स्याद् दृष्टान्तान्तरापेक्षाणात्। 37. नापि व्याप्तिस्मरणार्थं तथाविधहेतुप्रयोगादेव तत्स्मृतेः। 38. तत्परमभिधीयानं साध्यधर्मिणि साध्यसाधने संदेहयति। . 39. कुतोऽन्यथोपनयनिगमने। 40. न च ते तदङ्गे, साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् / 41. समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात्। 42. बालव्युत्पत्यर्थं तत्त्रयोपगमे शास्त्रे एवासौ न वादेऽनुपयोगात् / 43. दृष्टान्तो द्वेधा, अन्वयव्यतिरेकभेदात्। 44. साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः / 45. साध्याभावे साधनाभावो यत्रं कथ्यते स-व्यतिरेकदृष्टान्तः / 181
SR No.007147
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorManikyanandi Aacharya, Vivekanandsagar, Sandip
PublisherAnekant Gyanmandir Shodh Samsthan
Publication Year2011
Total Pages22
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy