SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [३३३] wwwwwwwwwwwwwwwe www मद्दल-करडिय-सवडह-भाणिय-संखाइया महासद्दा । हत्थवइत्तणओभय-सहओगमुहेहिं वज्जति । संवाडिय-घावाइयाइपडिवत्तीए नयरपविट्ठो सूरी ॥ ताव तप्पुण्णोदएणा'ऽहो ! पत्तं जंगमं तित्थं'ति लोयप्पवायपेरिओ तत्थेवाऽऽगओ राया । दटुं चाऽऽणंदिएणाऽणेण पूजिओ पवरवत्थ-कडच्छुयाईहिं । तओ संघेण सेसजणेण य । सूरिणा वि तं पसाईकयं जहोचियमत्थि-बंभणाईणं । समुच्छलिओ साहुक्कारो । तओ सविणयं पणमिय राया भणइ – 'भगवं ! किमम्हे मूलजाया जेणेत्तियं कालं तुब्भेहिं नाऽवलोइया ?' सूरी भणइ – 'महाराय ! विहरिउकामा वि इह न मुक्का मण्णखेडसंघेण अम्हे । दुरंतो य मूलजायाओ वि संघाणाइक्कमो । अज्ज उण पउणपहरुद्देसे तित्थावगाहणत्थं विण्णत्तसंघेणाऽऽणत्तमम् – “जइ पुणो वीहाऽऽगंतुं पहरदुगुद्देसे भुंजह ता वच्चह" । कायव्वं च तहेव - तमम्हेहिं गंतूणेत्तो सत्तुंज-उज्जंत-महुरातित्थेसुं' । सोउं चेम चरणावलग्गो सगग्गयं राया भणइ - 'भयवं ! ताविओ अहं तुम्हं निरंतरायदरिसणस्स । तहा वि कल्लदिणाओ कराविस्समहमिह जिणाययणे पुण्णिमं जाव जत्तं । तं च गुरुपसाएणाऽऽगंतुं जइ संपयं सच्चवेह तुब्भे ता अहं मण्णेमि कयत्थमप्पाणं' । सूरिणा वि 'कायव्वा सत्तीए पवयणुण्णइ'त्ति चिंतित्तु भणियं – 'महाराय ! काहामि ते समाहाणं' । तओ रण्णा 'भगवं ! अणुग्गहीओ मि'त्ति वुत्ते गओ सूरी वलहिं । तत्थ वि तहेव विहियपवयषुण्णई वंदित्तु सत्तुंज-उज्जंतदेवे गओ गिरिनगरं । विहियपवयणुण्णई य तओ वि गओ ढंकपुरं । तंमि वि तहेव विहेइ पवयणुण्णई गओ मण्णखेडं । __एवं च निच्चमेंतजंतस्स सूरिणो पाओदगुस्सिघणओ नागज्जुणेण विण्णायं पायलेवदव्वाणं सत्तुत्तरसयं । न लक्खियं च मइमयाऽवि अट्ठत्तरसइमं तंदुलधोवणं । तविरहिएण य तेण कयपायलेवो नागज्जुणो किंचिदुप्पडिउं पि पुणो पुणो पडतो जाओ जज्जरियंगो । तहा य दटुं पुण्णिमागएण पुच्छिओ सूरिणा - 'किमेयं ?' तेणाऽवि साहिए जहावट्टियवुत्तंते मायि(नाय)सब्भावो सूरी भणइ – 'साहु साहु विण्णायं तए। परं न मिलिओ तत्थ सेयभिक्खुदरिसणसंजोगो' । सोउं चेमं मोयरिओ(?) नागज्जुणो सूरिसब्भावावेयणत्थं भणइ – 'गेण्हह तुब्भे ममाओ धाउवायसिद्धि' । सूरी वि 'जाणिस्सामि'त्ति वोत्तुं चलिओ महुराभिमुहं । तदणुव्वयणत्थं चाऽऽगमणचरमदिवसो त्ति गओ नागज्जुणो ढंकओ बाहिं [दिटुं] च तत्थ पच्चमाणमिट्टावायं तम्मत्थए भुरुक्काविओ कोविउक्कोवि(?) सूरिणा चुण्णओ । भणियं च - 'तए पुणो वि निरूवियव्वो एसो'त्ति नियत्ताविय नागज्जुणं गओ सूरी । नागज्जुणो वि बीयदिणे दटुं सुवण्णमयं तत्थोवरिमघरं जीवंतो वि जाओ मयकप्पो । विप्फुरिओ मरिउं पि पालित्तयसूरी जेणाऽऽवज्जिओ सालिवाहणो त्ति ॥छ। सालिवाहणकहा भण्णइ - गोलानईपरिसरे रम्मे पइवाणपुरे बलबुद्धिसंपण्णो सालिवाहणो नाम राया । सो य वरिसे [वरिसे] गंतुं भरुयच्छे समिद्धं नहवाहणरायाणं रोहेइ । वरिसायालं च नियपुरिमागंतुं करेइ । कयाइं च घोसावियं नहवाहणेण - 'जो सालिवाहणसेवगाणं हत्थं सीसं वा आणेइ तस्स राया दम्मलक्खं देइ' । दव्वलोभओ य बहवे नहवाहणमणुस्सा सालिवाहणमणुस्से मारिऊणाऽऽणेति । सालिवाहणमणुस्सेहिं. वि नहवाहणमणुस्सा केइ विणासिज्जंति परं न के वि तेसिं विसेसे सालिवाहणो देइ । एवं च बहुपुरिसक्खएण
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy