SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ [२९०] बिंति य तो चंद-भद्दा, तं सोउं - 'न संति धम्म-परलोगा । निप्पच्चय त्ति तत्तं, अत्थो च्चिय जो सुहं जणइ' ॥ सूरी वि भणइ – 'भद्दा, तुम्हं जणणी इमा जहा निरुजा । धम्माओ संजाया, तह परलोगो वि होइ तओ ॥ अहऽन्नं वा सच्चाओ, तुब्भे सच्च त्ति किं पमाणमिह ?' । किं च - अत्थोऽणत्थो च्चिय, किलेसबहुलो त्ति जं भणियं ॥ अत्थाणमज्जणे दुक्ख-मज्जियाणं पि रक्खणे ।। नासे दुक्खं वह दुक्खं, [अत्थो हु] दुक्खभायणं' ॥ इय भद्दबाहुपूरीय[णाणं]जणणाएण बोहिया दो वि । जंति सुराइसु चेवं, वीरसुहा सरस्सइ त्ति गयं ॥छ।। भद्दबाहुकालंमि य जाया सगडाल-थूलभद्द त्ति । सगडाल-थूलभद्दकहा भण्णइ - पाडलिपुत्ते नयरे नंदवंसेऽणुवत्तमाणंमि जाओ नवमो नंदराया । कप्पगवंसे अणुवत्तमाणे जाओ सगडालो नाम मंती। तस्स लच्छिवई भारिया । तीसे दो पुत्ता - थूलभद्दो सिरियओ य । सत्त य धीयाओ, तं जहा - जक्खा १, जक्खदिन्ना २, भूया ३, भूयदिन्ना ४, सेणा ५, वेणा ६, रेणा ७ नामा, एगसत्थाहिमो(बो?)हगुणाओ य कमेण एयाओ। इओ य वररुई नाम बंभणो नंदं अट्ठोत्तरसएण सिलोगाणं पइदिणमोलग्गेइ । नंदो य सगडालमुहं पलोएइ । सो य मिच्छद्दिट्टि तं न पसंसेइ । न य सगडालासम्मयस्स राया देइ । तओ वररुइणा सगडालस्सोलग्गिया भज्जा । सा य तुट्ठा भणइ – 'किं ते करेमि ?' । सो भणइ - 'रन्नो पुरओ मं पसंसावेहि' । तओ तीए भणिओ सगडालो । सो भणइ – 'कहं मिच्छद्दिर्टि पसंसामि ?' तहा वि दिणे दिणे भणंतीए भज्जाए नेहेणऽण्णया भणियं - 'अहो सुभासियं !' । तओ रण्णा वररुइस्स दवावियमट्ठ सयं दीणाराणं । पच्छा तस्स सा चेव वित्ती जाया । सगडालो चिंतेड - "एवं निदिही रायकोसो' । तओ नंदं भणइ – 'सामि ! किमेत्तियं तुब्भे एयस्स देह ?' तेण भणियं – 'तए पसंसिओ' । मंती भणइ – 'परकव्वाणि मुट्ठाणि पढइ त्ति मए पसंसियं । राया भणइ – 'कहं जाणिज्जइ - परकव्वाणि ?' सगडालो भणइ – 'मम धीयाओ वि पढंतीमं कव्वं किं पुण अण्णो लोगो?' तओ रन्नो पच्चयनिमित्तं पच्चूसे चेव सत्त वि जक्खाईयाओ वइसारियाओ रण्णो समीवंमि जवणंतरियाओ । समागओ वररुई । पढिऊण य चाडुयाणमट्टत्तरसयं गओ । तं च सोउं एगसत्थ त्ति पढियमक्खलियं जक्खाए । तओ कमेण बीयाए दोण्णि वारा सुयं, तइयाए तिन्नि वारा सुयं पढियं । एवं सत्तहिं पि । एवं च रण्णा पत्तिण्णेण वररुइस्स दारं वारियं ।। पच्छा सो ते चेव दीणारे जंतप्पओगेणं गंगायडे रत्तीए निखणइ । दिवसओ गंगं थुणइ । पच्छा पाएणाऽऽहणित्ता तं पएसं दीणारे लेइ । तओ लोओ भणइ - 'धन्नो वररुई जस्स पसन्ना गंगा' । तं च कालंतरेण नाउं सगडालं [नंदो] भणइ – 'पेच्छ वररुइस्स माहप्पं' । सुबुद्धीए सगडालो लक्खित्ता भणइ - 'जइ मए गए देइ तो देइ । कल्लं सरिसा चेव वच्चिस्सामो' । मण्णिए य रण्णा सगडालेणेगो पच्चइयपुरिसो पेसिओ वियाले तप्पएसं भणिओ य – 'पच्छण्णो होऊणऽच्छेज्जसु । तओ जं वररुई ठवेइ
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy