________________
[२६६ ]
भणावियं च 'दंडं दाऊण ममाऽऽणाए रज्जमणुभवसु' । तेण वि तमत्थमपडिवज्जंतेण निब्भच्छित्ता नीसारिओ दूओ । दूणाऽऽवि समागंतुं साहिओ अवंतिनाथो । अवंतिसेणो वि दूयवयणायण्णणसंजायकोवो सबलवाहणो गंतुं वेढेइ कोबि ।
-
एत्थंतरंमि य सो धम्मघोससाहू कोसंबीए कयाणसणो परचक्कभयाउराओ रोहियकोसंबिलोयाओ पूयासक्काराईयमलभमाणो अपुण्णमणोरहो चेव कालगओ । तओ रोहएण नीसाराभावओ सावएहिं उप्पाडित्ता पागारोवरि रा (रो) लिओ पडिओ बाहिरखाइयाए । अण्णदियहंमि पट्ठविओ अवंतिसेणेण मागहिओ मणिप्पभस्स । भणावियं च 'जइ सच्चं चिय सीहो ता नयरिगुहा [ ओ] झत्ति नीसरसु । अह नो निग्गंतुमणो तो भणसु अहं सियालो त्ति' । मणिप्पभेण वि भणावियं 'सच्चं निवसइ सीहो कोसंबिगुहाए । तुज्झ जइ कज्जं जीविण ता मा तं सुतं कुक्कुर ! बोहेसु' । तत्तो पुणो वि गंतुं मणिप्पभो बंदिणा समालत्तो 'जग्गाविओ नराहिव ! नीहर नयराओ, जुज्झामो' । ' एवं 'ति य पडिवण्णे गंतूण मागहेण नियपहुणो सिट्ठमिणं । सो ताहे संनद्धो नियबलसमेओ । तओ मणिप्पभराया वि सखंधावारो नयरीए नीहरिउं पवत्तो। एत्थंतरं मिय चिंतियं जणणीसाहुणीए - 'जाव निरवराहजणस्स खओ न होइ ताव संबोहेऊण एवं नियत्तावेमि रणाओ' । तओ गंतूण भणिओ राया अज्जाए 'वच्छ ! वेगलाएसु जणं, जेण साहेमि किंचि
-
—
-
तहा य कए भणियमणाए
'कीस नियसहोयरेण सह जुज्झसि ?' तेण भणियं 'भगवइ ! कीस अलियं वाहरसि ?' तीए भणियं 'वच्छ ! न मरणसमए वि अलियं साहुणीओ जंपंति' । तेण भणियं 'कहमेस मे सहोयरो ?' । तओ जहावट्ठियं सवित्थरं कहिऊणं निययवुत्तंतं पच्छा भणिओ 'जइ न पत्तियसि ता धारिणि निब्बंधेण पुच्छसु जेण सा रट्ठवद्धणनामंकं मुद्दं कड्डाविऊणं दंसेइ । ओ तहेव कए पणट्ठसंकेणाऽवि भणियं तेण - 'तहा वि संपयं नियत्तंतो लज्जामि' । तीए भणियं अलं जुज्झज्झवसाएणं, भायरं वि तहेव सामेमि' ।
‘वच्छ!
-
1
—
-
गया सा तत्थ । पडिहारेण य विण्णत्तो राया 'देवेगा पव्वइया दट्टुमिच्छइ' । तदणुण्णाए य पविट्ठा सा निसण्णा जावाऽऽसणे ताव 'अहो ! अम्हाणं सामिणीए सारिच्छा का वि एसा अज्जिया, तओ निस्संसयं धारिणि 'त्ति जाणिऊण पायपडिओ परियणो रोविउमाढत्तो । राइणो वि सिद्धं जहा 'ते जणणी' । सो य तह च्चिय पायपडिओ रोविउमाढत्तो । पच्छा सवित्थरं निययवुत्तंतं कहिऊण अज्जाए भणियं जहे- 'सो ते सहोयरो । ता अलं जुज्झेण' । तओ कया दोन्हं पि भाउगाणं अज्जाए परमपीई ।
-
—
एवं च दो वि कोसंबीए कंचि कालं हिययाणुकूलसुहमणुभविऊण तओ पयट्टा सह मयहरिया - साहुणी-जणणीहिं उज्जेणीहुत्तं । कमेण य पूइज्माणा जणवएणं, पडिच्छंता पाहुडसयाणि, घोसावेंता अमारिं, पूता जिण - मुणिणो, अणुकंपमाणा दीणाणाह - सरणागए, पत्ता वच्छगातीरनिवाए । तत्थ य तस्स धम्मजससाहुस्स पुव्वमेव कयाणसणस्स तद्देसवासिणो मुणि- सावयाइणो वंदणत्थमागच्छंते ताओ विणयवईपमुहाओ गयाओ । वंदिओ य तेहिं भावसारं धम्मजससाहू । भणिया य एयाहिं ते रायाणो 'वयं ताव इमस्स कयाणसणस्स मुणिणो वंदणत्थमेत्थेव चिट्ठिस्सामो' । तेहिं भणियं 'जइ एवं ता अम्हे वि एयस्स साहुस्स पूयं करेमो' । तओऽणुदियहं समणसंघेण नरिंदेहि य पूइज्माणो संथुव्वमाणो मोत्तूण कडेवरं गओ धम्मजससाहू समीवदेवलोगं । मणिप्पभाईया वि संपत्ता उज्जेणीए । पालियधम्मा य कमेणं
--