SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ [२२३] जाणमारुहइ तत्तो, विवित्तपरियणसमण्णिया तुरियं । गेहं पत्ता; तत्थ य, सयणिज्जेऽहं निसण्णा य ॥ ताएण य णे भणियं, - 'किमकंडे च्चिय कयं गिहागमणं । पव्वपयत्ताढत्तं, मोत्तूणुज्जाणियाभोज्जं ? || अम्माए तओ भणियं, – 'तरंगवइयाए अंगमोडोऽत्थि । न य से सीसं सत्थं, तत्थिच्छइ तेण नो रमिउं ॥ जस्स य कए गयाऽहं, उज्जाणं सरसमीवजायस्स । सो सत्तिवण्णरुक्खो, कुसुमसमिद्धो म[ए] दिट्ठो ॥ सेसमहिलाजणस्स य, मा हुज्ज उज्जाणियाए विग्यो त्ति । आगमणकारणमिमं, [न] मए सब्भावो(वओ) कहियं' ॥ सोउं चेमं ताओ, सुविज्जमाणेइ तुरियमह सो वि । पुच्छइ; सारसियाए, कहियाहाराए गहियत्थो । 'नत्थेत्थ कोइ दोसो'त्ति वोत्तुं सगिहं गओ तओऽहं पि । जेमाविया ससवहं, अम्माए सावसेसदिणे ॥ मज्जण-जेमण-मंडण-पमोय-संभोग-वइयरविसेसे । साहिति महिलाओ, मे उज्जाणियनियत्ताओ । न य मे मणमि तोसो. गरु-परियणचित्तरक्खणत्थं च । पंच वि इंदियत्थे, बाहिरवित्तीए माणेमि ॥ एवं च दुक्खियाए, तस्स समागमकए मए गहियं । ।। आयंबिलट्ठसइयं, वयमणुजाणाविउं गुरुणो ॥ जाणेइ य तव्वसेणं, दोब्बल्लं सयण-परियणो मझं । मोत्तूणं सारसियं, पेच्छामि य(न?) सोयविस्सामं ॥ चित्तवटुंमि लिहियं(उ), तं चरियं चक्कवायजाईयं । जं पियसमण्णिया[ए, मए]ऽणुभवियं निरवसेसं ॥ संपत्ते य कमेणं, कोमुईपुण्णिमदिणंमि मगय(अहयं?) । अम्मा-पिईहिं साहिया, कासी चउमासियं किच्चं ॥ धवलहरमत्तवारण-[गया]ए वि हु मए वि अवरण्हे । पेच्छंतीए पुरवरिं, ठाणं ठाणंमि रय(म?)णीयं ॥ सच्चवियाए य चउपय-दुपयपडिच्छंदगा बहुजणेहिं । रायपहाइसु विविहा, पसारिया चित्तवटुंमि ॥ जोइज्जति य सयरं, जणेण तत्तो मए वि पट्टविया । नियचित्तपडं घेत्तुं, सारसिया साहियमिमं च ॥ 'जइ होही आयाओ, पिओ महं सो इहं पुरवरीए । दट्ठण तो पडमिणं, सरिही पोराणियं जाइं ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy