SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ । [१५०] wwwwwwwwwwwmommmmmmm AMAVAAAAAAAA तूलि परिच्चयइ । एवं दिव्वाहार-समालहणइत्थीपरिभोगे य परिच्चयइ । सालिभद्दस्स भगिणी तत्थेव धन्ननामेणिब्भेण परिणीया । सा य धन्नस्स पहाणं देंती अंसुवायं करेइ। धन्नेण भणियं - ['*केण तुमं दुक्खाविया रोवेसि ?' तीए भणियं - 'मे भाया पव्वज्जं गहीउकामो पइदिणमेगमेगं इत्थि तूलियं च परिच्चएइ। तेणाऽहं रोवेमि' । धन्नो भणइ – 'जो एवं कुणइ सो तुज्झ भाया सियालो व्व भीरुओ हीणसत्तो य'त्ति । ताहे तस्स अण्णाहिं भज्जाहिं कहियं सहासं - 'जइ एवं ता नाह ! कि तुमं सयं चेव न पव्वज्जं न गहेसि ?'] धन्नेण भणियं - ['मह वयगहणे तुब्भे चेव विग्घभूया अहेसि, अहुणा य अणुमयं वयं तुब्भेहिं । ता सिग्धं चेव पव्वइस्सामि हं ति] पेच्छह' । ताहि भणियं - 'अम्हे हिं खेडं कयं । मा भोगे अम्हे य परिच्चय' । तेण भणियं - 'सव्वमणिच्चं संसारे [इत्थी-धणाईयं । ता अवस्सं चइस्सामि'त्ति] निच्छियमई जाओ । ताहिं भणियं - 'जइ एवं, ता अम्हे वि पव्वयामो' । धणेण भणियं - ‘एवं होउ । एत्थंतरंमि य तत्थेव समोसरिओ महावीरो । तओ अत्थविणिओगं काउं महाविभूईए ताहि सिबियारूढो सयणपरि[वुडो सतूर] निनायं लोएण पसंसिज्जंतो नगराओ निग्गच्छइ । तओ भयवंतं वीरं दटुं सभज्जो सिबियाओ ओइन्नो गंतुं पाएहिं पडिओ विन्नवेइ – 'भयवं ! अम्हाणं दिक्खाए पसाओ कीरउ' । तओ आभरणाणि उत्तारित्ता लोयं काऊणुवट्ठियाणं तिलोगनाहेण दिक्खा दिन्ना । तओ साहु-साहुणीसमीवं गयाओ। तं च लोयाओ वुत्तंतं सालिभद्दो सोउं चिंतइ – 'अहमितरिओणेण' । तओ मायरं रायाणं च आपुच्छिय दाणं दाउं महाविभूईए तूरनिनाएण समक्खं तित्थयरसमीवे निक्खंतो । ग(त)ओ रन्ना वंदिउं पसंसिओ जहा - 'तुमं चेव धन्नो जो चेव जाणिय भोगे भोत्तुं मोक्ख[सुहं च पावेउं निग्ग]ओ' । तओ धन्न-सालिभद्दा दो वि भयवया सद्धिं तवं कुणमाणा देसंदेसेण विहरंति । चित्ततवोकम्मेहि य सोसियसरीरा सुयसमिद्धा विक्खायकित्ती जाया । कालंतरेण य भगवया सद्धिं रायगिहमागया । तत्थ य ते तिलोगगुरुं पणमिऊण पराण(मासक्खमण)पारणए भिक्खट्ठा जाव चलिया ताव सालिभद्दो भयवया भणिओ - 'अज्ज तव माउसंतियं पारणयं भविस्सइ' । तओ दो वि धन्न-सालिभद्दमणिणो नगरे पविट्ठा एगदिसाओ विहरंता सभवणमागया न य केणइ परिन्नाया आउलभावत्तणओ 'भयवयवंदणत्थं सपरिवारा गमिस्सामि(मो) । तत्थ य धन्नं सालिभदं च पेच्छिस्सामो'त्ति । अओ अलद्धभिक्खा गिहाओ निग्गया । नगराओ य निग्गच्छंता महियारियाहिं तओ दिट्ठा । तासिं च मज्झे एक्का दटुं हरिसुभितलोयणा रोमंचं[चिय]सरीरा सालिभद्दमभिवंदिउं भणइ – 'मम दहिगहणेणं पसायं करेह' । तेहिं वि उवओगं दाउं 'सुज्झइ'त्ति गहियं । सा वि तं दाउं गाढमाणंदिया । ते वि दहिं घेत्तुं जिणंतियं गया । तओ सालिभद्दो वंदिउं पुच्छइ – 'भयवं ! कहं मम मायाए आहारो दिन्नो ?' तओ तिहुयणगुरुणा भणियं – 'जाए दहियं दिन्नं सा भवंतरिया तुह माया । तं च सोउं सो विमरिसं करेमाणो जाईसरो जाओ। ___ तओ दो वि तं चेव दहिं पारेउं वेभारगिरिकंदरे अणसणं काऊण निच्चलदेहा ठिया । तओ भद्दा सपरियणा आगंतुं वीरं वंदित्ता पुच्छइ – 'भयवं ! कत्थ मुणी सालिभद्दो ? किं वा अम्हाणं गिहं भिक्खट्ठा नाऽऽगओ ?' तओ सामिणा भणियं – 'सो तव गिहे गंतुं आगच्छंतो पुव्वभवमायाए मासोववासपारणे पाराविओ संपयं अणसणं गिरिकंदरे गंतुं सह धन्नेण पडिवन्नो' । * पाठोऽयं त्रुटितस्त्रिषष्टिशलाकापुरुषचरिताधारेणाऽनुसन्धत्तः ।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy