SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ गणियाए दुहिया जाया । जोव्वणत्थाए तीए सो सोल्लगजीवबडुओ अईव रत्तुम्मत्तो जाओ । सा वि रायामच्च - सेट्ठिसत्थवाहपुत्तेहिं सह कीलंता तमवमन्नइ । [ सो वि] गणियाघराओ धाडिज्जंतो वि तेण आभिओगियनिबद्धकम्मदोसेण तीए कम्मं करिसणाईयं करंतो न निग्गच्छइ । एवं च सो ताडण - निद्धाडण - भुक्ख-तिसाओ विसहंतो कालं गमेइति ॥छ । सोल्लगो त्ति गयं ॥छ । 'ता पिययमाओ ! नाऽहं वडवासरिसीओ तुब्भे नियपोसगासंपाडणेण वाहित्ता आभिओगियं कम्मं निव्वत्ति-स्सामि' । तओ कमलाईए भणियं मासाहससउणिकहा भण्णइ - भण्णइ एक्को मुणीसो (मणूसो) दुब्भिक्खपीडिओ सयण - बंधवाई मोत्तूण सत्थेण समं संतरं पत्थओ । तत्थ य अंतरालाडवीए सत्थे समावासिए कट्ठ-तणाणयणनिमित्तं सो गओ एगंमि वणनिगुंजे वग्घं सुहपसुत्तं पेच्छइ । जया य वग्घो संनिधाइ (?) त[ या ] मुहस्स दंतंतरेसु संठियाई मंसखंडाई लुंटित्ता पुणो पुणो तरुवरमारुहिऊण 'मा साहसं मा साहसं 'ति फुडक्खरेहिं रडमाणं सउणिविसेसमेगं पेच्छइ । तओ 'अहो धट्टो एसो सउणि 'त्ति चिंतिउं पढइ - [११९] - 'सामि ! मा तहा तुमं साहसिओ होसु जहा मासाहससउणि त्ति ||छ । मासाहससउणि त्ति गयं ॥ छ | 'ता सामि ! तुमं पि पच्चक्खं संसारसुहं निंदंतो अणागयसुहत्थी दुक्खरूवतवच्चरणुज्जओ मासाहससउणितुल्लो' । तओ जंबूनामेण भणियं 'पिययमाओ ! नाऽहं बु (भु)ल्लामि जाणंतो तिमित्ताणि 'त्ति तिमित्तकहा ' मा साहसं [ति] जंपसि, वग्घमुहाओ आमिसं हरसि । धट्ठो व्व सउणि ! दीससि, वायासरिसं न हु करेइ (सि) ' ॥ खिड्पट्ठिए नरे जियसत्तू राया । तस्स पुरोहिओ सोमदत्तो नाम सव्वाहिगारी । तस्स य तिण्णि मित्ताणि । एगो सव्वत्थ मिलिओ खाण - पाणाइकारी सहमित्तो नाम । बीओ ऊसवेसु चेव सम्मा[ण] णिज्जो पव्वमित्तो नाम । तइओ जत्थदिट्ठालवणाइमेत्तोवयारो जोहारमित्तो नाम । अण्णया तस्स उवरोहियस्स तंमि रायकुले अवराहो आगओ । कुविओ य से राया वहपरिणओ । पुरोहिओ य भीओ सहमित्तस्स घरं गंतुं सव्वं साहेइ । सो सुट्टुयरं भीओ भण 'नीसर मम गिहाओ । मा तुज्झ अवराहेण अहमवि विणस्सामि' । तओ सो पुरोहिओ तेण निब्भच्छिओ समाणो निग्गओ नियघरस्सुवरं (स्सुंबरं?) पि जाव न बोलाविओ । तओ गओ पव्वमित्तस्स समीवे । साहिओ रायावराहवुत्तंतो । तेणाऽवि किंचि संभासं काऊण नीसारिओ । वोलाविओ य चच्चरं जाव । तओ पडिनियत्तो । तओ पुरोहिओ भीओ चिंतेइ 'मम एएहिं अईव नेहाणुरायवंतेहिं न कोऽवि उवयारो कओ । ता संपयं जोहारमित्तं पेच्छामि' । गओ तस्स घरं । साहिओ रायावराहो । तओ तं सोऊण भणियं जोहारमित्तेण ' मा बीहेहि । ममंमि जीवंते को ते वालं पि गेण्हइ ?' तओ पुरोहिओ भइ 'सरज्जाओ उत्तारेहि, जेण पररज्जे सुहं अच्छामि' । ताहे - — -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy