________________
[११७]
जक्खेण 'तह'त्ति कयं । काणा जाया । इयरी वि बीयदिवसे गंतूण जक्खं भणइ तं दुगुणं तुज्झ पसाएण होउ' । 'तह'त्ति जक्खेण कयं । अंधा जाया अवि य – दट्ठूण नियसहीए, काणाए रूवसंपत्ति(संपयं असूयाए?) । अइसिरिमिच्छंतीए, थेरीए विणासिओ अप्पा ||छ ।
' एवं तुमं पि सामि ! माणुससिरिं संपत्तो वि अइसिरिमिच्छंतो अंधथेरीसमो भविस्सइ (सि) ' । तओ जंबुनामेण भणियं - 'नाऽहं दुप्पहगामी जहा [ जच्चकिसोरो त्ति ] जच्चकिसोरकहा भण्णइ -
वसंतपुरे नयरे जियसत्तू राया । तस्स य सव्वत्थामेसु (सव्वट्ठाणेसु) लद्धपच्चओ वीससणिज्जो जिणदासो नाम सावगो सेट्ठी य । सो तंमि नयरे परिवसइ । अण्णया य आसवालेहिं आसकिसोरा उवट्टविया । ताहे अस्सलक्खणपाढगा सद्दाविया भणिया य रण्णा 'परिक्खिज्जंतु एए किसोरा । के केरिसेसु लक्खणेसु वट्टंति ?' । ताहे तेहि परिक्खगेहिं एक्को किसोरो सव्वलक्खणसंपण्णो [त्ति ] अस्सलक्खणागमेणं सुपरिच्छिओ ओ रन्नो 'एस रिद्धि करेहि [इ] 'त्ति साहिओ विसेसेण । ताहे रन्ना चितियं 'को एयस्स रक्खणसमत्थो ?' ठियं च चित्ते - 'जिणदासो सव्वन्नुवयणपईवदिट्ठजहट्ठियसंसारसरूवो रक्खणसमत्थो । सो य मम अणुरत्तो वीससणिज्जो' [त्ति ] सद्दाविऊण [भण]इ मम एयं अस्सकिसोरं रक्खसु । एयंमि रक्खिए मम सव्वं तए रक्खियं होइ ।
-
-
-
-
—
—
'मम सहीए जं अत्थि
तओ जिणदासेण पणमिऊण पडिच्छिय (ओ) अस्सकिसोरो, किंकरे [ हिं] परियरिओ नीओ घरंमि । पयत्तेण सो [तं] रक्खइ । सयमेव य सो किसोरस्स जोग्गासणाईयं देहं बाहिं च नेऊणं पाणियं तलाए सयं पाएइ । तस्स य तलायस्स नगरस्स य अंतराले एक्कं जिणाययणं चिट्ठइ । सो य तं पयत्तेण अस्संकिसोरं सयमेव आरुहिय तलायं वक्कंतो तं जिणाययणं तिक्खुत्तो पयाहिणं करेइ । तहेव समारूढो वंदइ 'मा मे अस्स पमाओ भविस्सइ' । एवं सो अस्सो जिणदासेण एरिसं सिक्खं गाहिओ जेण जिणाययणं तलायं घरं च मोतु अन्नं पहं न जाइ ।
सो य राया तस्साऽऽस[स्स ] पसाएणं सव्वराईणं उक्कडो जाओ । ताहे ते रायाणो मच्छरेण चितिंति 'कहं सो अम्ह(अम्हेहिं) हरिज्जेज्ज वा ?' तओ एगस्स सामंतस्स मंती भणइ 'अहं तं अस्सं उवाएण हरामि' । सामंतेण भणियं 'एवं करेहि' । तओ मंती कवडपुव्वं साहुसमीवे सावयत्तणं सिक्खिऊण गओ वसंतपुरं । तत्थ चे[इ]ए साहूय वंदित्ता घरे चेइयाणं वंदओ गओ जिणदाससमीवं । वंदिऊण य तेण चेइआई जिणदासो सावयवंदणेणं वंदिओ । सो वि अब्भुट्ठाण - वंदणाई काउं साहम्मियवच्छलत्तणेण पुच्छइ 'कओ देवाणुप्पियाणमागमणं ?' कवडसावओ भणइ 'संसारसभावं दट्ठूण संवेगसमावन्नो सव्वतित्थजत्ताओ काऊण पव्वइस्सामो त्ति तुम्हं [नयर ] मज्झेणं पयट्टो' ।
-
1
-
'सोम्म !
-
जिणदासेण भणियं 'सागयं तुम्हागमणस्स । अज्ज म[ह घ]रि सागयं करेमो (ह)' । पडिवन्नंमि य, जिणदासेण सव्वो परिवारो आणत्तो जहा - 'सिग्घं कुणसु मज्जण-भोयणाइयं' । कयं च से सव्वं । भुत्तुत्तरकाले य जिण - साहुकहाहिं जावऽच्छंति ताव निद्धबंधुयण ( णु) वज्झाओ निमंतओ आगंतुं जिणदासं 'कल्लं कल्लाणकज्जे तुम्हेहिं आगंतव्वं, सयलमेव अहोरत्तं अच्छेयव्वं' । जिणदासेण भणियं 'एवं होउ' । [तओ सो तं विसज्जिऊण] एयत्थे कवडसावयं भणइ
भणइ
'भद्द ! [मए अवस्सं गंतव्वं ।
-