SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ [ नेइ ] नी । वर्त्त० तिव् । अनेन गुणः [ नेन्ति ] नी । वर्त्त० अन्ति । अनेन गुणः नेन्ति । [ उड्डेइ ] उत्पूर्व० 'डीङ् विहायसां गतौ' (२।७७) त्लुक् । 'अनादौ०' (२२८९) द्वित्वं नी० ने० । 'त्यादीनामाद्य०' (३|१३९) तिव्० → इ० नेइ । - नी० ने० । 'बहुष्वाद्यस्य न्ति- न्ते - इरे' (३।१४२) अन्ति० ति० - [ उड्डेन्ति ] उत्पूर्व० 'डीङ् विहायसां गतौ' ट-ड०' (२।७७) त्लुक् । 'अनादौ०' (२२८९) द्वित्वं न्ति० उड्डेन्ति । (५८८) डी। वर्त्त० ते । अनेन गुणः डी०डे० । 'क-ग-ट-ड०' डे० → ड्डे० । 'त्यादीनामाद्य०' (३।१३९) ते० इ० उड्डेइ । (५८८) डी । वर्त्त० अन्ते । अनेन गुणः डी०डे० । 'क-गउडे० → उड्डे० । 'बहुष्वाद्यस्य०' (३।१४२) अन्ते० → ४८५ [ मोत्तूण ] 'मुच्लूंती मोक्षणे' (१३२०) मुच् । मोचनं पूर्वम् । 'प्राक्काले ' ( ५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तू ० ' (२।१४६) क्त्वा० तूण० । अनेन गुणः मु० मो० । 'रुद - भुज- मुचां तोऽन्त्यस्य' (४।२१२) च्० त्० । 'लोकात्' (१।१।३) मोत् - मोत्तूण | [ सोऊण ] 'श्रुं श्रवणे' (१२९६) श्रु । श्रवणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० । 'क्त्वस्तुमत्तू०' (२।१४६ ) तूण० । 'सर्वत्र ल-व० ' (२।७९) लुक् । 'श-षोः सः' (१।२६० ) शु० → सु० । अनेन गुणः सु० → सो० । 'क-ग-च-ज०' (१।१७७) त्लुक् सोऊण । क्त्वाप्र० [ नीओ ] नी । क्ते सति नीओ । [ उड्डीणो ] उड्डी । 'क्तेनाऽप्फुण्णादयः' (४।२५८) तस्य नकारे कृते उड्डीणो ||२३७|| स्वराणां स्वराः ॥ ८।४।२३८ ॥ धातुषु स्वराणां स्थाने स्वरा बहुलं भवन्ति ॥ हवइ । हिवइ । चिणइ । चुणइ । सद्दहणं । सहाणं । धावइ । धुवइ । रुवइ । रोवइ । क्वचिन्नित्यम् - देइ । लेइ । विहेइ । नासइ । आर्षे बेमि ॥ [ स्वराणां स्वरा: ] स्वर षष्ठी आम् । स्वर प्रथमा जस् । [ हवइ हिवइ ] 'भू सत्तायाम् ' (१) भू (२) । वर्त्त० तिव् । 'भुवेर्हो हुव- हवा:' (४।६०) भू० हव० । शेषं सुगमम् । अस्य कार्यम् । हवइ हिवइ । [चिणइ चुणइ ] 'चिग्ट् चयने' (१२९०) चि (२) । 'चि-जि- श्रु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च' (४।२४१) ण आगमः । शेषं सुगमम् । अस्य कार्यम् । चिणइ चुणइ । [ सद्दहणं सद्दहाणं ] श्रद्पूर्व० 'डुधांग्क् धारणे च' इति । श्रद्धीयते इति सद्दहणं । 'भावे' (५|३|१२२) अनट्प्र० (१।२६०) श० स० । क ग ट ड०' (२।७७) लुक् । (१९३९) धा (२) । 'श्रदो धो दहः' (४९) धा० → दह० अन । 'सर्वत्र ल व०' (२।७९) लुक् । 'श-षोः सः ' 'अनादौ ० ' (२२८९) द्वित्वं ० । 'लुक्' (१।१०) -
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy