________________
84.
85.
86.
87.
88.
89.
90.
91.
92.
93.
94.
95.
96.
Venkatacharya, Srividya Printing Press, Kumbhakonam, 1929,
P.P. 1-15.
śuddhādvaitamārtanda - P. 22-24 See also History of Indian Philosophy Vol-II, J.N.Sinha, P. 713.
Sankara's Brahmavāda-R.S. Naulakha, P. 15.
Mahāyānasūtrālankara-a study in Vijñānavāda Buddhism, Y.S.Shastri, Indian Books Centre, New Delhi, 1989, P.P. 122137.
BSB II-II-18-31.
Tattvasangraha-P. 328-331 Vol. I. ed. pt. k. Krishnamacharya, G.O.S. 1926.
Brahmasiddhi P. 10.
(a)
(b)
बीजाङ्कुरवदनादित्वात् - Bhāmati-I-I-1.
अज्ञानविषयीभूतं चैतन्यमीश्वरः अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्राः । Siddhāntabindu P. 29.
घनच्छन्नद्रष्टिः घनच्छन्नमर्कं यथा निष्प्रभं मन्यते चातिमूढः ।
Sambandhavārtika. 175-181. ed. by Kashinath Shastri Agashe, Anandashrama Press, Pune, 1982, P. 55-57.
अत्रोच्यते नाविद्या ब्रह्मण: स्वभाव: नार्थान्तरम् । नात्यन्तमसती नापि सती । एवमेवेयमविद्या माया मिथ्यावभास इत्युच्यते । स्वभावश्चेत् कस्यचित् अन्योऽनन्योवा | परमार्थ एवेति नाऽविद्या । अत्यन्तासत्वे खपुष्पसदृशी न व्यवहाराङ्गम् तस्मादनिर्वचनीया । सर्वप्रवादिभिश्चेत्थमियमास्थेया । - Brahmasiddhi P. 9.
नासिद्धं वस्तु वस्त्वन्तरनिष्पत्तयेऽलम् । न मायामात्रे । नहि मायायां काचिदनुपपत्तिः । अनुपपद्यमानार्थैव हि माया । उपपद्यमानार्थत्वे यथार्थभावान्न माया स्यात् । Ibid. P. 10.
(a)
Vivaranaprameyasangraha. P. 16-17.
(b)
Pañcapādikāvivarana. P. 12-13.
तथा च प्रमाणप्रश्नोऽनर्थक एवाज्ञानस्य साक्षिणैव सिद्धत्वात् । न चाज्ञानविषयाज्ञाननिवृत्यर्थं प्रमाणप्रश्नो युक्त इति वाच्ये, तदभावात् । अज्ञानस्य प्रमाणेन ज्ञातुमशक्यत्वाच्च तेन तस्य विरोधात् । तदयं तमोदीपन्यायः । तथाहि
779
-