________________
97.
98.
99.
100.
अज्ञानं ज्ञातुमिच्छेद्यो मानेनात्यन्तमूढधीः । स तु नूनं तमः पश्येद्दीपेनोत्तमतेजसा ॥ -Siddhāntamuktāvali. P. 125.
(a)
(b)
(c)
- Tait. Up. JV. 1.
नेति नेति इत्यात्मा अग्राह्यः ....
-Br. Up. IV. IV. 22; IV. V. 15.
(a)
इति ।
द्वावेव ब्रह्मणो रूपे मूर्तञ्चैवामूर्तञ्च निर्गुणो केवलश्च ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह.
(b)
(a)
(b)
(c)
(d)
(e)
-
BSB. II.I.9.
सर्वोऽविद्यामात्रो रज्वामिव सर्पप्रत्ययः ।
SB. Mund. U.P. II. II.11.
(c) नानात्वप्रत्युपस्थापिकाया अविद्याया निवृत्तत्वादिहब्रह्मणि नाना नास्ति किञ्चनाणुमात्रमपि
Br. Up. III. II-6.
मायामात्र हि एतत् परमात्मनोऽवस्थात्रयात्मनावभासमानं रज्वा इव सर्पादिभावेन
S.B.Kath. Up. II. 11.
Tait. Up. II. 1.
BSB. II. I. 11.
SBG II. 16.
सतोऽन्यत्वे अनृतत्वम्- SB. Chānd. Up. VII. II. 2.
न हि वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
BSB III.14. and also अतो विकारोऽनृतम्. SB Tait. Up. II. 1.
780
101. सर्वे विकाराः कारणव्यतिरेकेणानुपलब्धेः असत् - SBG. II. 16.