________________
73. (a) AS. P. 9, 163.
(b) SSP. P. 8-9. 74. सा हि किमाश्रित्य भ्रमं जनयति इति वक्तव्यम् ।
न तावज्जीवमाश्रित्य अविद्याकल्पितत्वाज्जीवभावस्य । नापि ब्रह्माश्रित्य, तस्य स्वयं प्रकाशज्ञानरूपत्वेनाविद्याविरोधात् । साऽपि ज्ञानबाध्याभिमता। Śribhāsya of Rāmānuja, Part I, Catussūtri I. 1.-1, Para 59,
ed..R.D. Karmarkar, Uni. of Poona, 1959. 75. अविद्यया प्रकाशैकस्वरूपं ब्रह्म तिरोहित इति वदता स्वरूपनाश एवोक्त स्यात् ।
प्रकाशतिरोधानं नाम प्रकाशोत्पत्तिप्रतिबन्धः, विद्यमानस्य विनाशो वा प्रकाशस्यानुत्पाद्यत्वाभ्युपगमेन प्रकाशतिरोधान प्रकाशनाश एव । Ibid. - I. I-1. .....किमयं स्वाश्रयदोषः परमार्थभूतः इति विवेचनीयम् । न तावत्परमार्थः अनभ्युपगमात्। नापि अपरमार्थः ।
76.
Ibid 1.1.1. Para 60. 77. अनिर्वचनीयत्व च किमभिप्रेतम् । सदसद्विलक्षणमिति चेत् तथा विधस्य वस्तुनः
प्रमाणशून्यत्वेनानिर्वचनीयतैवस्यात् । एतदुक्तं भवति सर्वं हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्। सर्वा च प्रतीतिः सदसदाकारायाः प्रतीतेः सदसद्विलक्षणं विषय इत्यभ्युपगमे सर्व
सर्वप्रतीतेविषयः स्यात् इति । Ibid I.I.1-Para 60. 78. Ibid. I.I.1. Para 62-71. ___ यदुक्तं निर्विशेषब्रह्मज्ञानादेवाविद्यानिवृत्तिं वदन्ति श्रुतयः इति, तदसत्.......
Ibid I.I.1 Para - 72-78. यत्पुनरिदमुक्तं ब्रह्मात्मैकत्वविज्ञानेनैव अविद्या निवृत्तिः युक्त इति तदयुक्तम् बन्धस्य पारमार्थिकत्वेन ज्ञाननिवृर्त्यत्वाभावात् - Ibid. I.I.1. Para 79. Šāstradīpikā P.P. 313-314, Nirnayasagar Press Bombay, See also History of Philosophy Vol-II, Jadunath Sinha, Central Book
Agency, Calcutta, 1952. 82. Sāñkhyapravacanabhāsya-Introduction, ed. by R.G.Bhatta,
Chowkhamba Sanskrit Series, Benaras. 83. Anandatirtha (Mādhva) : Māyāvādakhandanam. T.K.
778