________________
63. (a) प्रपन्चारव्यं मायामात्रम् - SB. Mandukyakārika - I-17. (b) तावत् सत्यं जगद्भाति शुक्तिकारजतं यथा ।
तावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ Atmabodha. 7. 64. प्राक् चात्मैकत्वावगतेः अव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम
BSB II. I. 14. 65. यद्यपि स्वप्नदर्शनावस्थस्य सर्वदंशनादिकस्नानादिकार्यं अनृतं तथापि तदवगतिः सत्यमेव
फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात्....न चेयमवगतिः अनर्थिका भ्रांतिरेव शक्यं वक्तुं
अविद्यानिवृतिफलदर्शनात् बाधकज्ञानानन्तराभावाच्च. BSB-II-I.14. 66. न च यो यस्य स्वतो धर्मो न सम्भवति सोऽन्यस्य साधर्म्यात् तस्य सम्भविष्यति,
___न अग्निरुष्णः अनुभूयमानोदकसाधर्म्यात् शीतो भविष्यति । BSB. II-II-29. 67. महायानबौद्धघातितं मायावादम्- Bhaskara's Brahmasutrabhasya - I-IV-25
Chowkhamba Sanskrit Book Depot, Benaras, 1903. मायावादमसच्छात्रं प्रच्छन्नं बौद्धमेव च । मयैव कथितं देवि कलौ शङ्कररूपिणा । - Padmapurana, quoted in Sankara's Brahmavāda, R.S. Naulakha, Kitab Ghar, Kanpur, 1964, P.12 Philosophy of Bhedābheda, Ch. V, History of Indian Philosophy,
Vol. III, S.N.Dasgupta, Cambridge University Press, P.4-5. 70 (a) Astasāhasri (A.S.) Ed. by Vansidhar, Pub. Nirnayasagar
___ Press, Bombay, 1915, P. 161-163. (b) Satyaśāsanapariksā (SSP) ed. by Gokulcandra Jain,
Bharatiya Jnanapith, Kashi, 1964, P.3-4. Syādvādamañjarī. ed. A.B. Dhruva, Pub. Bombay Sanskrit and Prakrit Series, 1933, Verse 13, Commentary. (a) Mandukyakārika with Sankarbhasya-Advaita prakarana,
Verse-28, P.164-165. (b) Nyāyakumudacandra, Part I. Ed. Mahendrakumar Shastri,
Pub. Manikachandra Jain Granthamala, Bombay, 1938, P.63. SSP. P. 8. Ibid. P.8.
777