________________
52.
Vivaranaprameyasangraha-I-I, P. 133-134, with Hindi translation by Lalitaprasad-Dabral, Achyutagranthamala
Karyalaya, Kashi, V.S. 1996. 47. SLS, I. 29. 48. Pancadasi (PD)-I, 15-17.
Bhamati-I. 50. SLS. P. 96-97. 51. PD. I. 14-15.
Advaitacintākaustubha, P. 27-34, 38. 53. Vedāntasāra. Ed. G.A.Jacob, 4th edition, Nirnayasagar Press
Bombay, 1925. एकस्मिन्नपि वस्तुनि विक्षेपप्राधान्येन माया आच्छादनप्राधान्येन अविद्या इति व्यवहारभेदः
- Pañcapādikāvivarana-P. 32. 55. शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानं - SLS-I-7. - P. 126. 56. (a) नाविद्या ब्रह्माश्रया किंतु जीवे, सा त्वनिर्वचनीयेत्युक्तं, तेन नित्यशुद्धमेव ब्रह्म
- Bhamati-I-I-4 and अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्रा :
Siddhāntabindu, P. 29-P.C. Diwanji, G.O.S. Baroda. (b) नाज्ञानं शुद्धचैतन्याश्रयं किंतु जीवाश्रयम् - SLS. P. 128. 57. बीजाड्कुरवदनादित्वात्. Bhamati. I. I. - 1. 58. BSB. I. IV. 3. 59. BSB. II. I. 9. 60. कस्य पुनरयमप्रबोध इति चेत् यस्त्वं पृच्छसि तस्य त इति वदामः ।
BSB. IV. I-3. 61. सा अविद्या कस्येति । यस्य दृश्यते तस्यैव । कस्य दृश्यत इति । अत्रोच्यते अविद्या
कस्य दृश्यते इति प्रश्नो निरर्थकः । कथं ? दृश्यते चेदविद्या तद्वन्तमपि पश्यसि न च तद्वत्युपलभ्यमाने सा कस्येति प्रश्नो युक्तः ।
- SBG. XIII-2. 62. Śvetā. UP. Sambandhabhāsya.
776