SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ 300 Prakrit Verses in Sanskrit Works on Poetics intact in KLV (p. 176) but for a misprint (जायाभीरुयाण) त्तहं for तूहं (which KLV renders into Sanskrit as स्नानस्थानम् ). In the light of these texts DHV text may thus be restored: अण्णत्त (? त्थ) वच बालअ ण्हाअंतिं किं (? कीस) में पुलोएसि । एअं भो जाआभीरुआण तडं (? तूहं) विअण (? चिअ ण) होइ ॥ 43. The text is all right but for one misreading virt for art in the first half of the gatha. 44. The text (DHV) needs to be corrected as out and 3700 Tit in the first half of __this gatha. 45. The DHV text needs to be corrected from तंस to तस्स. (Sk तस्य). 46. KLV (p. 183) reads असइ म्ह for असइओ, णं तु for ण तुएँ, मइलियं for मलिणिअं, ता ण for तं ण The reading णं तु is of course, a wrong one. The reading ता ण (Sk तावत् न) has the support of GS (V. 17). मइलियं and मलिणि both mean the same thing (मलिनितम्). 47. वेरीऍ is a misreading or misprint for बोरीऍ. The comments of Locana (p. 494) deserve to be reproduced: उत्पथजाताया इति न तथा कुलोद्भूतायाः। अशोभनाया इति लावण्यरहिताया: । फलकुसुमपत्ररहिताया इत्येवम्भूतापि काचित् पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया सम्बन्धिवर्गपोषिता (? पोषिका) वा परिरक्ष्यते। (जनेनेति शेषः । इयं तु पुत्रादिरहिता च अतोऽस्या रक्षां कुर्वस्त्वं परिहासास्पदं भविष्यसीत्यर्थ:। - बालप्रिया पृ. ४९४) 48. *Read Balapriya (pp. 499-500) : हे हालिक कार्पासलता: त्वदुपजीवनभूता: कार्पासस्तम्बा:। लञ्चितगगना: अत्युचा: । भवन्तु इति हालिकस्याशिषं वर्धयन्त्या पुन: पुन: कुर्वत्या कयाचित् प्रातिवेशिनी वधू: निर्वापिता निवृतिं प्रापिता । कार्पासलतानां परिपोषे तत्स्थले नि:शङ्ख हालिकेन सह रमणं भविष्यतीति बुद्ध्या निर्वृतिरित्यनेन तचौर्यसंभोगाभिलाषो वध्वा व्यज्यते, तच गुणीभूतम्; --- Locana (p. 500) observes: अत्र लचितगगना कसलता भवन्त्विति हालिकस्याशिषं वर्धयन्त्या प्रातिवेश्यकवधुका निर्वृतिं प्रापिता इति चौर्यसंभोगाभिलाषिणीयमित्यनेन व्यङ्ग्येन विशिष्टं वाच्यमेव सुन्दरम्। 49. Read Locana (p. 500) : अत्र गोदावरीकच्छलतागहने भरेण जम्बूफलेषु पच्यमानेषु । हालिकवधूः परिधत्ते जम्बूफलरसरक्तं निवसनमिति त्वरितचौर्यसंभोगसंभाव्यमानजम्बूफलरसरक्तत्वपरभागनिहनवनं गुणीभूतव्यङ्ग्यमित्यलं बहुना ।
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy