SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 298 Prakrit Verses in Sanskrit Works on Poetics KAS (p. 216) reads चिअ (एव) in place of व्विअ (इव). KLV (p.21, p. 157) too reads चिअ (एव) in place of विअ (इव). Locana (p. 293) would appear to support this reading : तथापि यदि परीक्षका: परीक्षन्ते तद्वराक: कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव क्षयित्व-विलासशून्यत्व-मलिनत्वधर्मान्तरसंक्रान्तो योऽर्थ :I KLV (p. 157) makes it perfectly clear:--- तथापि यदि परीक्षक : परीक्षते तद्वराक: कृपैकभाजनं यश्चन्द्र इति प्रसिद्धः स चन्द्र एव । क्षयित्व-विलासशून्यत्व - मलिनत्व - धर्मान्तर- संक्रान्तोऽस्यार्थः । Further, चिअ (= एव) must be used after a vowel as noted by Dr Bhayani. 34. DHV (p. 296) observes on this gatha as follows: अत्र दि वाक्ये विषामृतशब्दाभ्यां दु:खसुखरूपसंक्रमितवाच्याभ्यां व्यवहार इत्यर्थान्तरसङ्क्रमितवाच्यस्य व्यञ्जकत्वम् । 35. The text of this Skandhaka verse is preserved in its correct form in KAS (p. 79) and KLV. (p. 160) In accordance with it the text in DHV is corrected. Locana (p. 298) explains the verse as follows: महार्पण उत्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र तत् । अत्र 'महार्घ शब्दस्य परनिपात:, प्राकृते नियमाभावात् । छण इत्युत्सवः । असमर्पितमपि गृहीतं कुसुमशरण मधुमासलक्ष्मीमुखम् । मुखं प्रारम्भो वक्त्रं च । तच सुरामोदयुक्तं भवति । मध्वारम्भे कामश्चित्तमाक्षिपतीत्येतावानयमर्थ: कविप्रौढोक्त्यार्थान्तरव्यञ्जक: संपादितः। अपणामि (असमर्पितम्): पणाम is an adesa for अप॑ or समर्प. This verse belongs to the famous Prakrit epic poem Harivijaya (now lost). 36. KAS (p. 63) reads 'कत्तो अम्हाण वग्घकित्तीओ and जा विलुलिया; W (p. 90) कत्तो अम्हाण वग्घकित्ती अ'; जाव लुलिया. These readings are, from the point of view of consistent meaning and metre, quite all right. Locana paraphrases que into Sanskrit as 'सविभ्रमं चंक्रम्यते' 38. The text of this gātha from Madhumathavijaya of Vākpati is corrupt. This work is now lost. The text is correctly preserved in KAS (p. 81) and KLV (p. 173). Locana (p. 346) after citing this gatha, adds: इत्यादयः पांचजन्योक्तयो रुक्मिणीविप्रलब्धवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जन्ति । Balapriya (commentary) explains this verse and the remark on it as follows: लीलया दंष्ट्राग्रेण उद्धृतं सकलमहीमण्डलं येन वराहरूपिणा तस्येत्यनेन गुरुतरवस्तुवहने अनायास: सूच्यते । एवकारो विरोधद्योतकः। मृणालाभरणमपि अतिलघु-मृणालरूपम् आभरणमपि । कस्माद् गुरु भवतीति संबन्ध: । अनेन भगवतो विरहावस्थातिशयो द्योत्यते। एतमर्थ दर्शयति - रुक्मिणीत्यादि । रुक्मिणीविप्रलब्धो रुक्मिणीविरही यो वासुदेवः तस्याशयो
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy