SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 197) Kaha ma chijjau majjho...... (p. 458) कह मा छिज्जउ (? झिज्जउ) मझो, इमीअ कंदो?-दल-सरिच्छे हिं । अच्छीहि जो ण दोसइ, घण-थणहर-रुद्ध-पसरेहि ॥ (कथं मा क्षयतु (क्षयेत् वा) मध्योऽस्याः नीलोत्पलदलसदृक्षाभ्याम् । अक्षिभ्यां यो न दृश्यते घन-स्तन-भर-रुद्ध-प्रसराभ्याम् ॥) This gatha is cited also in SK ( Vv. 354, p. 679 ) in identical context (abhāsesu nāyakābhāsaḥ). 198) Maavahanimittaniggaa...... (p. 472) This ( Dhruyā) gātha is already treated of above. Vide S. No. 112 supra. 199) Tattiasamabandimokkham ( ? )...... (p. 472) तं तिअस-बंदि-मोक्खं समत्त समत्थ-तेल्लोक्क-हिअअ-सल्लुद्धरणं । सुणह अणुराअ-इण्हं सीआ-दुक्ख-क्खअं दहमुहस्स वह ॥ (तं त्रिदश-बन्दि-मोक्षं समस्त-त्रैलोक्य-हृदय-शल्योद्धरणम् । शृणुतानुराग-चिहनं सीता-दुःख-क्षयं दशमुखस्य वधम् ॥ ) -Setu I. 12 200) Parivaddhai vinnānam....... (p. 473) परिवडुइ विण्णाणं संभाविज्जइ जसो विढप्पंति गुणा। सुव्वइ सुउरिस-चरिअं किं तं जेण ण हरंति कव्वालावा ॥ (परिवर्धते विज्ञानं संभाव्यते यशोऽज्य॑न्ते गुणाः।। श्रूयते सुपुरुष-चरितं किं तद्येन न हरन्ति काव्यालापाः ।) -Setu I. 10 201) Saalam ceanibandham...... (p. 473) सअलं चेअ णिबंधं दोहि पएहि कलुसं पसण्णं च ठिअं। जाणंति कईण कई सुद्ध-सहावेहि लोअणेहिं च हिअअं॥ (सकलमेव निबन्धं द्वाभ्यां पदाभ्यां कलुषं प्रसन्नं च स्थितम् । जानन्ति कवीनां कवयः शुद्ध-स्वभावाभ्यां लोचनाभ्यामिव हृदयम् ॥) -Ravanavijaye Bhoja himself gives its source as Rāvanavijaya when he introduces it with words " Prati- (? Kavi) prasamsā yatha Ravanavijaye." Hemacandra reproduces it in his Kavyānušāsana (p. 456 v. 614 ). Bhoja's text is somewhat corrupt. It is corrected with the help of Hemacandra's Kavyānuśā sana.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy