SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ srngaraprakasa Contd --- ( Volume II : Prakā šas IX-XIV)* 78) Saccam bhanāmi balaa...... (p. 309) सच्चं भणामि बालअ, णिअअं चिअ वल्लहं जी। - तं तुइ विणा ण होइ त्ति तेण कुलअं (कुविअं) पसाएमि ॥ (सत्यं भणामि बालक, निजकमेव वल्लभं जीवितम् । तत्त्वया विना न भवतीति तेन कुलजं (कुपितं)प्रसादयामि ॥) -Cf GS III 19. and I11. 15 79) Addhacchipecchiam mā...... (p. 309) अद्धच्छि-पेच्छिअं मा, करेहि साहाविरं पुलोएसु/पलोएहि । सो वि सुदिलो होहिइ तुमं पि मुद्धा कलिज्जि हिसि ॥ (अर्धाक्षिप्रेक्षितं मा कुरु स्वाभाविकं प्रलोक य ।। सोऽपि सु-दृष्टो भविष्यति त्वमपि मुग्धा कलिष्यसे ॥ ) -GS II. 25 80) Sise harunakhanapinimma ( ? )...... (p. 309) For this Apabhramśa passage vide Appendix I. ४1) Jam Jam puloema disam (?)...... (p. 310) जं जं पुलएमि दिसं पुरओ लिहिअ व्व दोससे तत्तो। तुह पडिमापडिवाडि वहइ व्व सअलं दिसावलअं|अक्कं चक्कं ॥ (यां यां पश्यामि दिशं पुरतो लिखित इव दृश्य से ततः। तव प्रतिमा-परिपाटीं वहतीव सकलं दिशा-वलयम्/-चक्रम् ॥) .-GS VI. 30 82) Tamdaiahinnānam...... (p. 311) तं दइआहिण्णाणं जम्मि वि अंगम्मि राहवेण ण णिमि। सीआ-परिमलैंण व बूढो तेण वि णिरंतरं रोमंचो ॥ (तद्दयिताभिज्ञानं यस्मिन्नपि अङ्गे राघवेण न न्यस्तम् । सीता-परिमृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः॥) -Setu I. 42 Sringara Prakasha Second Volume, Prakashas 9-14, ed. by G. R. Josyer Coronation Press, 100 Feet Road, Mysore-4, 1953.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy