SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ( Additions ) 119.65 अइ दुम्मण-दुम्मणआ अह कि णो पुच्छामि तुमं। ण जिविज्जइ जेण विणा सो परिहिज्जइ कोस जणो ॥ . (अयि दुर्मनसां दुर्मनस्क अथ किं नु पृच्छामि त्वाम् । न जीव्यते येन विना स परिह्नियते कस्माज्जनः ॥) 651.171 तह उज्जुअं वि रसि चडुपरिहीणं वि दिण्ण-सब्भावं । वीसंभे वि [सलज्जं] [को] घरणि-रअं ण संतरइ (? संभरइ) ॥ (तथा ऋजुकमपि रसितं चाटुपरिहीनमपि दत्त-सद्भावम् । विश्रम्भेऽपि सलज्जं को गृहिणी-रतं न संस्मरति ॥) 810.196 गामं पलास-सेसं सुमरण-सेसा कुडंग-परिवाडि । अम्हे वि जीअसेसा पेम्मस्स ण अत्थि सेसं पि ॥ (ग्रामः पलाशशेषः स्मरण-शेषा निकुञ्ज-श्रेणी। वयमपि जीवितशेषाः प्रेम्णः नास्ति शेषमपि ॥) 8.29.199 उच्चेसि जा कुसुंभं ताव चिअ पुत्ति फुल्लिया पूआ। मग्गेण महुअपंती कल्लाण-परंपरा तुज्झ ॥ (उच्चिनोषि यावत्कुसुम्भं तावदेव पुत्रि पुष्पिताः पूगाः। मार्गे मधूक-पङ्क्तिः कल्याण-परम्परा तव ॥ .830.199 सिबलि-गुडिए गामे वोद्रह-पउरम्मि पुत्ति दिण्णा सि । रंजिअ...............सुहमेत्थ चिट्ठिहिसि ॥ शाल्मलि-परिवते ग्रामे युवप्रचुरे पुत्रि दत्ता असि । रञ्जित ......."सुखमत्र स्थास्यसि ॥) 841.201 चितेहि अंगसंगं वअस्स अण्णेण णं उवाएणं । सा उण पलही पावेण तेण दड्ढा तुसारेण ॥ (चिन्तय अङ्ग-सङ्गं वयस्य अन्येन ननु उपायेन । सा पुनः कार्पासी पापेन तेन दग्धा तुषारेण ॥
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy