SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ 601 Prakrit Verses in Sanskrit Works on Poetics 96) Gammihisi tassa pāsam...... (p. 397) गम्मिहिसि तस्स पासं सुंदरि मा तुरअ वडउ मिअंको। दुद्धे दुद्धं मिव चंदिआइ की पेच्छइ मुहं दे ॥ (गमिष्यसि तस्य पार्श्व सुन्दरि मा त्वरस्व वर्धतां मृगाङ्कः । दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥) -GS VII.7 97) Riam acchi suthiam...... (p. 399) This gathā (GS II. 32) has been already cited earlier on p. 295, Vide S. No.(51) supra. 98) Citte vihuttadi na khuttadi...... (p. 400) चित्ते विहुट्टदि (पहुट्टइ)ण खुट्टइ सा गुणेसुं सेज्जासु (सेज्जाए)लोट्टइ विसप्पइ (विसट्टइ) दिम्मुहेसुं । बोलम्मि वट्टइ पअट्टइ कव्वबंधे झाणे ण तुट्टइ चिरं तरुणी तरट्टी॥ चित्ते विघटते (प्रस्फुटति)न क्षीयते सा गुणेषु शय्यासु (शय्यायां) लठति विसर्पति (विकसति) दिङमुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्याने न त्रुट्यति चिरं तरुणी प्रगल्भा ॥ -Karpuramarijari II. 4 99) Manamsinia paina...... (p. 403) माणंसिणीअ पइणा (णअण) कवोलाहरप्पहाभिण्णा । उज्जुअ-सुरचावणिहा वाहो वाहाच्चिरं(?वाहोआरा चिरं) दिट्ठा ॥ (मनस्विन्याः पत्या (नयन-) कपोलाघर-प्रभा-भिन्नाः। ऋजुक-सुरचापनिभा बाष्पावताराश्चिरं दृष्टाः ॥) -Gahakosa No. 700, GS(W) 808 . 100) Mami hiaam vapiam...... (p. 403) मामि हिअ व पीअं तेण जुआणेण मज्जमाणाए। व्हाण-हलिहा-कडुअं अणुसोत्तजलं पिअंतेण ॥ (मातुलानि (? सखि) हृदयमिव पीतं तेन यूना मज्जन्त्याः । स्नान-हरिद्रा-कटुकमनुस्रोतोजलं पिबता ॥) -GS III.46
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy