SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 600 Prakrit Verses in Sanskrit Works on Poetics 91) Osahiajano paina...... (p. 387) ओसहिअ-जणो पइणा सलाहमाणेण अइ-चिरं हसिओ। चंदो त्ति तुज्झ वअणे विइण्ण-कुसुमंजलि-विलक्खो॥ (आवसथिक-जनः पत्या श्लाघमानेनातिचिरं हसितः । चन्द्रइति तव वदने वितीर्ण-(विकीर्ण-) कुसुमांजलि-विलक्षः ॥) -GS IV.46 92) Pusiā kannaharanenda...... (p. 388) पुसिआ कण्णाहरणेदणीलकिरणाहआ ससिमऊहा । माणिणि-वअणम्मि सकज्जलंसुसंकाइ दइएण ॥ (प्रोञ्छिताः कर्णाभरणेन्द्रनीलकिरणाहताः शशि-मयखाः । मानिनी-वदने सकज्जलाश्रुशङकया दयितेन ॥) -GS IV. 2 93) Naisau (?) tti bhujamgam...... (p. 388) ___णइसोउ त्ति भुजंगं महिसो जीहाइ लिहइ संतत्तो। महिसस्स कसण-पत्थर-सरो ति सप्पो पिअइ लालं ॥ (नदीस्रोत इति भुजङ्ग महिषो जिहूवया लेढि संतप्तः । महिषस्य कृष्णप्रस्तरसर इति सर्पः पिवति लालाम् ॥) 94) Dure kijjadu campaassa kalia...... ___ (p. 391) दूरे किज्जउ चंपअस्स कलिआ कज्ज हलिद्दाअ (हलिद्दीअ) कि संतत्तण (ओल्लोल्लाइ)वि कंचणेण गणणा का णाम जच्चेण वि । लावण्णस्स णवुग्गदंदु (ग्गएंदु)-महुरच्छाअस्स तिस्सा पुरो . पच्चग्गेहि वि केसरस्स कुसुमुक्केरेहि किं कारणं ॥ (दरे क्रियतां चम्पकस्य कलिका कार्य हरिद्रायाः दरिद्रया) कि सतप्तेन (आर्दिया)ऽपि काञ्चनेन गणना का नाम जात्येनापि । लावण्यस्य नवोद्गतेन्द्रमधरच्छायस्य तस्याः पूरः प्रत्यग्रैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥) -Karpuramanjari III. 1 95) Tujjha muhasāriccham...... ____(p. 391) तुज्झ (?तुह) मुह-सारिच्छे ण लहइ त्ति संपुण्णमंडलो विहिणा। अण्णवमज्ज (अण्णमअं) व घडेउं पुणो वि खंडिज्जइ मिअंको॥ (तव मुखसादृश्यं न लभत इति संपूर्ण-मंडलो विधिना। अन्यमयमिव घटयितुं पुनरपि खण्डयते मृगाङ्कः॥) -GS III.7
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy