SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 591 49) Jalananivahammi salilam..... (p. 294) जलणणिवहम्मि सलिलं साणलणिवहुच्छलंतसलिलम्मि णहं । सलिलणिवहोत्थअम्मि अ अत्थाअइ णहअले दसदिसाअक्कं ॥ (ज्वलन-निवहे सलिलं सानल-निवहोच्छलत्-सलिले नमः । सलिल-निवहावस्तृते चास्तायते नभस्तले दशदिक्चक्रम् ॥) -Setu V. 74 50) Paurajuano gamo...... (p. 295) पउर-जुआणो गामो महुमातो जोवणं पई ठेरो। जुण्णसुरा साहीणा असई मा होउ कि मरउ ॥ (प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । जीर्णसुरा स्वाधीना असती मा भवतु किं प्रियताम् ॥) -GS II. 97 51) (p. 295) Ruam acchisu thiam...... रूअं अच्छीसु ठिअं फरिसो अंगेसु जंपिअं कण्णे । हिअ हिअए णिहि विओइअंकि त्य देवेण ॥ (रूपमक्ष्णोः स्थितं स्पर्शोऽङ्गषु जल्पितं कर्णे। हृदयं हृदये निहितं वियोजितं किमत्रदेवेन ॥) को -GS II. 32 52) Arānam vi honti muhe...... (p. 298) अण्णाण वि होंति महे पम्हल-धवलाई दोहकसणाई। णअणाई सुंदरीणं तह वि हु दळुण आणंति ॥ (अन्यासामपि भवन्ति मुखे पक्ष्मल-धवलानि दीर्घ-कृष्णानि । नयनानि सुन्दरीणां तथापि खलु द्रष्टुं न जानन्ति ॥) -GSV.70 53) Saccam jārai datthum .... (p. 308) सच्चं जाणइ वटुं सरिसम्मि जणम्मि जुज्जए राओ। मरउ ण तुमं भणिस्सं मरणं पि सलाहणिज्जं से ॥ (सत्यं जानाति द्रष्टुं सदृशे जने युज्यते रागः । नियतां न त्वां मणिष्यामि मरणमपि श्लाघनीयं तस्याः ॥) -GS I. 12
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy