SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ 590 Prakrit Verses in Sanskrit Works on Poetics Note : On p. 283 L 14 the printed text reads : ____ “सा मासामण्णे" इत्यादाविव The Prakrit text, intended here, is : सामा सामण्ण (पआवइणो रेह च्चिअ ण होइ ।) This is the second half of the gatha ' Annam ladahattanaam,' etc., cited on p. 278 supra. 44) (p.291) Phalasampattia samonadim...... फलसंपत्तीअ समोणआई तुंगाइ फल-विपत्तीए । हिअआइ सुपुरिसाणं महातरूणं व सिहराइं॥ (फलसंपत्या समवनतानि तुङ्गानि फलविपत्त्या । हृदयानि सुपुरुषाणां महातरूणामिव शिखराणि ॥) -GS III. 82 45) Mukkasalilā jalaharā...... (p. 291) मुक्कसलिला जलहरा अहिणव-दिण्ण-फला अ पाअव-णिवहा । लहुआ वि होंति गरुआ समरमुहोहरिअमंडलग्गा अ भुआ ॥ (मुक्त-सलिला जलधरा अभिनवदत्तफलश्च पादप-निवहाः। लघवोऽपि भवन्ति गुरवः समरमुखावहृतमण्डलानाश्च भुजाः ॥) Setu III. 37/38 (Calcutta édn) 46) Chajjai pahussa laliam...... (p. 291) छज्जइ पहुस्स ललिअं पिआइ माणो खमा समत्थस्स। . जाणंतस्स अ भणि मोणं अ अआणमाणस्स ॥ (शोभते प्रभोर्ललितं प्रियाया मानः क्षमा समर्थस्य । जानतश्च भणितं मौनं चाजानतः॥) -GS III. 43 47) Nindai miarikakirane...... (p. 291) णिदइ मिअंककिरणे खिज्जइ कुसुमाउहे जुउच्छइ रअणि । झीणो वि णवरि झिज्जइ जीवेज्ज पिए त्ति मारुइं पुच्छंतो॥ (निन्दति मृगाङ्क-किरणान् खिद्यते कुसुमायुधे जुगुप्सते रजनीम् । क्षीणोऽपि केवलं क्षीयते जीवेत् प्रियेति मारुतिं पृच्छन् ॥) -Setu V.5 48) Agghai chivai cumbai...... (p. 292) This gātha (GS VII. 39) is already cited earlier on p. 108. Vide S. No. (15) supra.
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy