SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ 588 Prakrit Verses in Sanskrit Works on Poetics For the Sanskrit Construction' read the vrtti on it (p. 243). . 34) Alasasiramani dhutta...... (p. 259) अलस-सिरोमणि धुत्ताण अग्गिमो पुत्ति धण-समिद्धिमओ। इअ भणिएण णअंगी पप्फुल्ल-विलोअणा जाआ॥ (अलस-शिरोमणिधूर्तानामग्रिमः पुत्रि धन-समृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्ल-विलोचना जाता॥) -First cited in KP (IV. v. 60, p. 135); GS (W) 970 (p. 263) .. 35) Gharinia mahānasakamma...... घरिणीअ महाणस-कम्म-लग्ग-मसि-मइलिएण हत्थेण। छित्तं मुहं हसिज्जइ चंदावत्थं ग पइणा ॥ (गृहिण्या महानस-कर्म-लग्न-मषी-मलिनितेन हस्तेन । स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥) -GS I. 13 36) Tam se gunammi jaam...... (p. 269) तं से गणम्मि जाअं कलंब-गंधेण जं गआ मोहं । इहरा गज्जिअ-सद्दो जीएण विणा ण वोलंतो ॥ (तत्तस्या गणे जातं कदम्ब-गन्धेन यद्गता मोहम् । इतरथा गजित-शब्दो जीवेन विना नागमिष्यत् ॥) -Gahakosa 498; Cf. SK V. v. 344, p. 676; GS (W) 711 37) Ranņāu tanaṁ rannāu...... (p.-269) रण्णाउ तणं रण्णाउ पाणि सव्व सअंगाहं। तह वि मआणं मईणं अ आमरणंताई पेम्माइं॥ (अरण्यात्तृणमरण्यात्पानीयं सर्वकं स्वयंग्राह्यम् । तथापि मृगाणां मृगीणां च आमरणान्तानि प्रेमाणि ॥) -GS III. 87 38) Niddam lahanti kahiam...... (p. 269) णि लहंति कहिलं सुणंति खलिअक्खरं ण जपति । जाहिं ण दिट्ठो सि तुमं ताओ च्चिअ सुहअ सुहिआओ ॥ (निद्रा लभन्ते कथितं श्रृण्वन्ति स्खलिताक्षरं न जल्पन्ति । याभिर्न दृष्टोऽसि त्वं ता एव सुभग सुखिताः ॥) -GS V. 18
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy