SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 565 101) ......Arthāpattih...... (p. 141, v. 437) एवको वि काल/कण्ह-सारो ण देइ गंतुं पाहिण-वलंतो/चलंतो। कि उण बाहाउलिअं लोअण-जुअलं पिअअमाए ॥ (एकोऽपि काल/कृष्ण-सारो न ददाति गन्तुं प्रदक्षिणं वलन् चलन् । किं पुनर्बाष्पाकुलितं लोचन-युगलं प्रियतमायाः ॥) -GS I. 25 102) ......Arthāpattih...... (p. 141, v. 438) लुंबीओ अंगण-माहवीणं दारगलाउ जाउ । आसासो पंथ-पलोअणे वि नट्ठो गअवईणं ॥ (स्तबका (लता) अङ्गण-माधवीनां द्वारार्गला जाताः। आश्वासो पान्थ-प्रलोकने (मार्गान्वेषणे)ऽपि नष्टो गतपतिकानाम् ॥) -GS IV. 22 103) ......Vidhih...... (p. 143, v. 441) गज्ज महं चिअ (? महच्चिअ) उरि सव्वत्थामेण लोहहिअअस्स । जलहर लंबालइ मा रे मारेहिसि वराई॥ (गर्ज ममैवोपरि सर्वस्थाम्ना लोह-हृदयस्य ।। जलधर लम्बालकिका ( = लम्बालकां)मा रे मारयिष्यसि वराकीम् ॥) -GS VI. 66 104) ......(Vidhyābhāsa-Sankirna)Vidhih...... (p. 143, v. 442) गज्जसु जलअ जहिच्छं तुमंपि विप्फुरसु विज्जुले अहि। ण हु फुडइ वज्ज-घडिअं कढिणं अम्हाण हअ-हिअअं॥ (गर्ज जलद यथेच्छं त्वमपि विस्फुर विद्युदधिकम् । न खलु स्फुटति वज-घटितं कठिनमस्माकं हत-हृदयम् ॥) 105) ......Niyamah...... (p. 144,v.446) का विसमा देव्वगई किं दुलहं जं जणो गुणग्गाही। किं सोवखं सुकलत्तं किं दुक्खं जं खलो लोओ ॥ (का विषमा? दैवगतिः किं दुर्लभम्? यज्जनो गुणग्राही। कि सौख्यं? सुकलत्रम् किं दुःखम्? यत् खलो लोकः ॥) । -First cited in KP X. v. 529 (p. 710)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy